SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥१२८१॥ Jain Education H गुणकरणं चारित्रसामायिक गुणकरणलक्षणे नोश्रुतभावकरणे प्रथमभेद एतदवतरतीत्यर्थः तपः-संयमगुणात्मकमिति कृत्वा, संभवतो यथासंभवं श्रुतकरणमप्येतद् भवति । प्रशस्तव । श्रूपायाश्चारित्रभेदभूताया वाक्समितेरत्रावतारादिति । तथा, सुप्रशस्तं योजनाकरणमिति नोश्रुतभावकरण द्वितीय भेदेऽप्येतदव तरतीत्यर्थः सुप्रशस्तमनो वाक्कायरूपत्वाच्चारित्रस्य ।। इति चतुःषष्टिगाथार्थः ।। ३३६२ ।। इह च 'करणे भए य अंते' इत्यादिगाथायाः समनन्तरं 'नामं ठवणा दविए' इत्यादिका बन्यो गाथा नियुक्तौ दृश्यन्ते, ताश्व भाष्यकारेण प्रक्षेपरूपत्वादिना केनापि कारणेन प्रायो न लिखिताः, केवलं तदर्थ एव भाष्यगाथाभिर्लिखितः, तदत्र कारणं स्वधियाभ्यामिति । तदेवं व्याख्यातं 'करणे भए य अंते' इत्यादिगाथायाः करणलक्षणं प्रथमं पदम् । करणं चेह सामायिकस्यैव मस्तुतम्, 'करोमि मदन्त ! सामायिकम्' इति संबन्धात् । अतस्तदेव सामायिककरणमन्युत्पन्नविनेय वर्गव्युत्पादनार्थं सप्तभिरनुयोगद्वारैः कृताकृतादिभिर्निरूपयन्नाह - ' कयाकयमित्यादि' । ननु करणक्रियायाः पूर्व सामायिकं किं कृतं क्रियते, अकृतं वा ? उभयथापि वक्ष्यमाणदोषः । अत्रोत्तरमाह - 'कयाकयं ति' नैकान्तेन कृतं क्रियते, नाप्यकृतम्, किन्तु कृताकृतं क्रियत इति । तथा केन कृतमिति वक्तव्यम् । तथा, केषु द्रव्येष्विष्टादिषु क्रियते । कदा वा कारकोऽस्य भवति । 'नयउ त्ति' नैगमादिनयमतेनात्रोत्तरं वक्तव्यम् । तथा करणं कतिभेदमिति वाच्यम् । तथा, कथं केन प्रकारेणेदं सामायिकरणं लभ्यते इति चाभिधानीयम् । इति निर्युक्तिगाथासंक्षेपार्थः ॥ ३३६३ ॥ विस्तरार्थं तु भाष्यकार आह 'किं कयमकयं कीरइ किंचातो भणइ सव्वहा दोसो । कयमिह सम्भावाओ न कीरए चिरकयघडु व्व ॥ ३३६४|| निच्च किरियापसंगो किरिया वेफल्लमपरिणडा वा । अकय-कय- कज्जमाणव्ववएसाभावया निच्चे ॥ ३३६५ ॥ - व्याख्या - किं कृतं क्रियते सामायिकम्, अकृतं वा १ । किञ्चातः १ - किमनेन प्रश्नेन ? इति गुरुणा प्रोक्ते भणति परः, सर्वथा पक्षद्वयेऽपि दोषः ; तथाहि कृतं तावद् न क्रियते, सद्भावादग्रेऽपि विद्यमानत्वात् चिरकृतघटवदिति । कृतस्य च करणे नित्यं क्रियायाः करणस्य प्रसङ्गः क्रियायाश्च वैफल्यम्, कृतत्वादेवेति । अथ कृतमपि क्रियते, तर्हि करणस्यापरिनिष्ठा, कृतत्वाविशेषादिति । १ किं कृतमकृतं क्रियते किञ्चातो भणति सर्वथा दोषः । कृतमिह सद्भावाद न क्रियते चिरकृतघट इव ।। ३३६४ ।। नित्यक्रिया प्रसङ्गः क्रियावैफल्यमपरिनिष्ठा वा । अकृत-कृत क्रियमाणव्यपदेशा भावता नित्ये ।। ३३६५ ॥ १६१ For Personal and Private Use Only बृहद्वृत्तिः । ||२-१ www.jainelibrary.org
SR No.600168
Book TitleVisheshavashyak Bhashya Part 07
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy