________________
विशेषा०
॥१२६॥
उभयंतरं जहण्णं समओ निविग्गहेण संघाए । परमं सतिसमयाई तित्तीसं उयहिनामाई ॥ ३३३०॥
संघात-परिशाटोभयस्यैका समयो जघन्यमन्तरं भवति । क ? | निर्विग्रहेण संघाते सति । इदमुक्तं भवति-इहौदारिकशरीरी। आयुष्पर्यन्तं यावत् संघात-परिशाटोभयं कृत्वाऽग्रेतनभवेऽविग्रहेणोत्पद्यौदारिकस्यैव संघातं कृत्वा पुनरपि तदुभयमारभते । तस्य स एचैकः संघातसमयो जघन्यमुभयान्तरं भवति । परमं तूत्कृष्टमेतदन्तरं सह त्रिभिः समयैर्वर्तन्ते सत्रिसमयानि त्रयस्त्रिंशदुदधिनामानि सागरोपमाणि भवन्तीत्यर्थः ।। ३३३०॥
कदा पुनरेतानि प्राप्यन्ते ? इत्याह - अणुभविउं देवाइसु तेत्तीसमिहागयरस तइयम्मि । समए संघाययओ दुविहं साडंतरं वुच्छं ॥ ३३३१ ॥
देवादिषु, आदिशब्दादप्रतिष्ठाने च त्रयस्त्रिंशत्सागरोपमाण्यनुभूयेहागतस्य तृतीयसमये संघातयतो लभ्यते । अयमत्र भावार्थ:इह कश्चिद् मनुष्यादिः स्वभवचरमसमये संघात-परिशाटोभयं कृत्वाऽनुत्तरसुरेष्वप्रतिष्ठाने वा यदा त्रयस्त्रिंशत्सागरोपमाण्यनुभूय पुनर• पीह समयद्वयविग्रहेणागत्य तृतीयसमये औदारिकसंघातं कृत्वा तत उभयमारभते, तदा द्वौ विग्रहसमयावेकश्च संघातसमयो देवादि. भवसंबन्धीनि च त्रयस्त्रिंशत्सागरोपमाण्युत्कृष्टोभयान्तरे पाप्यन्त इति । तदेवमौदारिकविषयस्य संघातस्योभयस्य च जघन्यमुत्कृष्टं चा. न्तरमुक्तम् । अथ परिशाटस्य तदभिधित्सुराह-'दुविहमित्यादि' द्विविधं जघन्यमुत्कृष्ठं च शाटस्यान्तरं वक्ष्यत इति ॥ ३३३१ ॥
यथाप्रतिज्ञातमेवाहखुड्डागभवग्गहणं जहन्नमुक्कोसयं च तेत्तीसं । तं सागरोवमाई संपुण्णा पुत्रकोडी य ॥ ३३३२ ॥
इहौदारिकशाटस्य चान्तरे जघन्यतः क्षुल्लकभवग्रहणं भवति । उत्कृष्टं तु तत् शाटान्तरं पूर्वकोट्यधिकानि त्रयस्त्रिंशत्सागरोपमाणि भवन्ति । अत्राह-नन्वेतद् नावगच्छामः, जघन्यपक्षे समयोनक्षुल्लकभवग्रहणप्राप्तेरुत्कृष्टपक्षेऽपि समयोनपूर्वकोट्यधिकत्रयस्त्रिंशत्सागरोपमावाप्तेरिति, तथाहि-यः क्षुल्लकभवग्रहणायुष्केषु वनस्पत्यादिघृत्पद्यते स 'परभवपढमे साडणं' इति वचनात् तस्य क्षुलकभव
१ उभयान्तरं जघन्यं समयो निर्विप्रहेण संघाते । परमं सत्रिसमयानि त्रयस्त्रिंशदुदधिनामानि ॥ ३३३० ।। २ अनुभूय देवादिषु त्रयस्त्रिंशतमिहागतस्य तृतीये । समये संघातयतो द्विविधं शाटान्तरं वक्ष्ये ॥ ३३३१ ।। ३ क्षुल्लकभवग्रहणं जघन्यमुत्कृष्टकं च त्रयविंशत् । तत् सागरोपमाणि संपूर्णा पूर्वकोटिश्च ।। ३३३२ ।। ४ गाथा ३३२. ।
॥१६॥
Jan Education inte XOX
For Personal and Price Use Only
RXww.jaineibrary.org