________________
विशेषा ०
॥९२६३॥
Jain Education in
ठवणमणेगविहं दुहं पढमस्स भेसएहिं पि । वण्णाईणं करणं परिकम्मं तइयए नत्थि ॥ ३३१५ ॥
विनष्टकरणाद्यवयवसंघानादिरूपमौदारिके, केशाद्युपरचनरूपं तु संस्थापनं वैक्रिय इत्येवं द्वयोरायशरीरयोः संस्थापनं संस्करणमनेकविधं भवति, प्रथमस्य पुनरौदारिकशरीरस्यान्योऽपि विशेषः । कः ? इत्याह- भेषजैरपि लक्षपाकतैलादिभिर्यद् वर्णादीनां विशेषोपादानं तत् तस्योत्तरकरणम् । तृतीये त्वाहारकशरीरे केश-नख दन्तादिपरिकर्म नास्त्येव, स्वरूपेणैव विशिष्टत्वात् प्रयोजनाभावाच्चेति ॥ ३३१५॥
अथवा, प्रकारान्तरेणापि त्रिविधं जीवप्रयोगकरणं विज्ञेयम् । कथम् ? इत्याह
संघायण परिसाडणमुभयं करणमहवा सरीराणं । आदाणमुयणसमओ तदंतरालं च कालो सिं ॥ ३३१६ ॥
अथवा, औदारिकादिशरीराणां संघातनं, परिशाटनं, संघात परिशाटोभयलक्षणमुभगं चेत्येवं त्रिविधं करणं विज्ञेयम् । तत्र पूर्वभविक मौदारिकादिशरीरं परित्यज्याग्रेतनभवे पुनरपि तद्गतौ यत् पुद्गलानां संघातनं संग्रहणं स संघातः, यस्तु तदेवौदारिकशरीरं परित्यजतश्चरमसमये सर्वथा तत्पुद्गलानां परित्यागः 'शट रुजा विशरण- गत्य ऽवसादनेषु' इति धातोः पुद्गलानां परिशाटनमवसादनं परिशाटः । संघात-परिशाटसमययोश्चापान्तराळसमयेषु सर्वेष्वपि संघात - परिशाटोभयं द्रष्टव्यम्, सर्वत्र पूर्वपरिगृहीतकानां मोचनात्, अन्येषां च ग्रहणादिति । तत्राद्यशरीरत्रयस्य संघात परिशाटो भयलक्षणं त्रिविधमपि करणं भवति, तैजस-कार्मणयोस्तु संघातो न भवत्येव, परित्यक्तयोस्तयोः पुनर्ग्रहणाभावादिति । अथ संघातादीनां कालपरिमाणमभिधित्सुराह - 'सिंति' एतेषां संघात - परिशाटोभयानां कालोऽभिधीयते । क्रियान् ? इत्याह- ' आयाणमुयणसमउ त्ति' आदान मौदारिकादिशरीरपुद्गलानां प्रथमं ग्रहणं संघातनं संघात इत्यर्थः, अयमेकमेव समयं भवति, ततः परं संघात - परिशाटोभयप्रवृत्तेः, मोचनं पुद्गलानां परिशाटनं परिशाटः सोऽप्येकसमयमेव भवति, तदन्तरालं संघातपरिशाटोभयलक्षणमिह गृह्यते, तस्य कालो 'वक्ष्यते' इति शेषः । चशब्दात् 'संघातादीनामन्तरालकालश्च वक्ष्यते' इति दृश्यमिति ।। ३३१६ ।।
१ संस्थापनमनेकविधं द्वयोः प्रथमस्य भेषजैरपि । वेणादानां करणं परिकर्म तृतीय के नास्ति ।। ३३१५ ।। २ संघानं परिशाटनमुभयं करणमथवा शरीराणाम | आदन-मोचन समयस्तदन्तरालं च काल एषाम् ।। ३३१६ ॥
For Personal and Private Use Only
बृहद्वृत्ति ।।
॥१२६३॥
ww.jainelibrary.org