SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ विशेषा ॥१२५४॥ Jain Education Inta जैत्तो तत्तो व सुभो होइ किमालंबणप्पभेण । जह नाणालंबणओ विवरीयाओ वि मो न तहा || ३२८७ ॥ ननु यतस्ततो वाऽऽलम्बनात् शुभपरिणामो भवतु, किमि शुभाशुभभेद आलम्बनप्रभेदेन किमिति शुभालम्बनादेव शुभः परिणाम इष्यते ? इति भावः । गुरुराह - 'जह नाणाळंत्रणउ चि' यथाऽनालम्बन आलम्बनरहितः शुभपरिणामो न प्रवर्तते तथा विपरीतादप्यशुभालम्बनादसौ न भवति, अन्यथा नीलादेरपि शुक्लादिज्ञानोत्पत्तिप्रसङ्गादिति ।। ३२८७ ॥ यदि विपरीतालम्बनाद् न शुभः परिणामः, तर्हि कुतोऽसौ भवति ? इत्याह किंतु भालंबणओ पाएण सुभो वि धम्मओ इयरो । जं होइ तं पयतो सुभासुभादाणवोसग्गो || ३२८८॥ सुगमा, नवरं शुभस्यालम्बनस्यादाने, अशुभस्य तु तस्य व्युत्सर्गे शुभपरिणामार्थिना प्रयत्नः कर्तव्य इति ।। ३२८८ ॥ प्रायोग्रहणस्य व्यवच्छेद्यमाह -- अन्नाणिणो मुणिम्मिविन सुभो दिट्ठो सुभो य निस्सीयले । जइ परिणामाउ च्चिय फलमिह किं पत्तचिंताए ? ॥३२८९ ॥ अज्ञानिनोऽभव्यस्य दूरभव्यस्य वा शुभालम्बनरूपे मुनावपि न शुभपरिणामो दृष्टः, शुभवासौ तस्य निःशीले नास्तिकाद दृष्टः, ततोऽनन्तरगाथायां 'सुभालंबणओ पाएण सुभो वि' इत्यत्र 'प्रायेण' इत्युक्तमिति भावः । प्रेरकः प्राह - यद्यत्रम्, तन्यत् प्रेर्यमापन्नम्, परिणामादेव भवद्भिस्तावत् फलमिष्यते, ततः किं पात्रा ऽपात्रचिन्तया । इति । अयपत्र भावार्थ:- यदि निःशीलेऽपि पत्रि शुभपरिणामो दृष्टः, 'शुभपरिणामाच्च शुभं फलं भवति' इति भवद्भिरपि प्रागसकृत् समर्थितम्, ततः किं सुशील- निःशील चिन्तया, निःशीलेsपि पात्रे शुभपरिणामदर्शनात्, तस्माच्च शुभफलभावात् ? इति ।। ३२८९ ॥ अत्रोत्तरमाह सुपरिणामनिमित्तं होज्ज सुहं जइ तओ सुहो होज्ज । उम्मत्तस्स व न ओ सो सुहो विवज्जासभावाओ ||३२९०|| १ यतस्ततो वा शुभो भवति किमालम्बनप्रभेदेन ? । यथा ज्ञानालम्बनतो विपरीतादपि स न तथा ।। ३२८७ ।। २ किन्तु शुभालम्बनतः प्रायेण शुभोऽपि धर्मत इतरः । यद् भवति तत् प्रयत्नः शुभाशुभादानव्युत्सर्गे || ३२८८ ।। ३ अज्ञानिना मुनावपि न शुभां दृष्टः शुभश्च निःशीले । यदि परिणामादेव फलसिंह किं प त्रचिन्तया ? ।। ३२८९ ।। ४ शुभ परिणामनिमित्तं भवत् शुभं यदि ततः शुभो भवेत् । उन्मत्तस्येव न तु स शुभां विपर्यास भावान् ।। ३२९० ।। For Personal and Private Use Only बृहद्वृत्तिः । ॥२२५४।। www.jainelibrary.org
SR No.600168
Book TitleVisheshavashyak Bhashya Part 07
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy