SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ विशेषा बृहद्वृत्तिः। ॥१२५३॥ ___ व्याख्या- यथा दूरस्थेऽपि बन्धौ बान्धवजने सुखिनि श्रुते तत्सुखवार्तासंकल्पजनिता धृतिः कस्यापि तद्वान्धवस्य दूरस्थ- 18 स्थ स्यापि शरीरपुष्टि बलहेतुर्भवति, कचित्तु प्रस्तावे तस्मिन्नपि दु:खिनि श्रुते शोकादिसंकल्पस्तनुदौर्बल्यादिफलः संपद्यते, तथा तेनैव प्रकारेण दूरसंस्थेऽपि सिद्धाद्यालम्बने तद्गुणबहुमानरूपत्वात् शुद्धपरिणामः सद्धर्मफलोऽविशुद्धस्तु पापफलः संजायते । अतो दूरस्थपासनं वा सिद्धाद्यालन्वनामेति को भेदः ? केयं निष्फला तद्भेदचिन्ता ? इत्यर्थः । अथवा, आत्मस्वभावोऽयं तद्गुणबहुमानलक्षणशुभपरिणामस्तेन तस्मादिह यदनात्मस्वभावं किपपि वस्तु तत् सर्वमप्यस्य विपरीतरूपत्वाद् दूरस्थमेव । अथालम्बनत आलम्बनभावमाश्रित्य चिन्त्यते, ततस्तर्हि सर्वमप्य ईत्-सिद्धादिकं वस्तु तस्य यथोक्तात्मपरिणामस्यासन्नमेवेति । अतः का सिद्धेषु दूरस्थता ? इति ॥३२८२॥ ३२८३ ।। ३२८४॥ अत्राक्षेप-परिहारावाह - जह सपरिणामउ च्चिय धम्मोऽधम्मो व्व कित्थ बज्झेण । जे बज्झालंबणओ सो होइ तओ तदत्थं तं ॥३२८५॥ ननु यदि स्वगतपरिणामादेव धर्मोऽधर्मश्च भवति, तर्हि किमत्र बाह्येनाईत् सिद्धाद्यालम्बनेनापेक्षितेन, स्वपरिणामत एव कार्यसिद्धेस्तदपेक्षाया निष्फलत्वात् ? इति । मूरिराह-यस्मात् सोऽपि परिणामो बाह्यालम्बनत एव भवति, नान्यथा, ततस्तदर्थ स्वपरिणामोत्पादनार्थं तद् बाह्यालम्बनमपेक्ष्यत इति ॥ ३२८५ ॥ एतदेव भावयतिपरिणामो बज्झालंबणो सया चेव चित्तधम्मो त्ति । विण्णाणं पिव तम्हा सुहबझालंबणपयत्तो ॥ ३२८६ ॥ शुभोऽशुभो वा परिणामः सदैव बाह्यालम्बनत एव प्रवर्तते, चित्तधर्मत्वान, विज्ञानवदिति, यथा विज्ञानं बाह्यं नील-पीतादिकं | वस्तु विना न प्रवर्तत एवं परिणामोपीति भावः । तस्मादिह मोक्षाधिकार शुभवाह्यालम्बनप्रयत्नो मोक्षार्थिनामिति ।। ३२८६ ॥ अत्र पर: प्राह १ यदि स्वपरिणामत एव धर्मोऽधर्म इव किमत्र बाह्येन ? । यद् बाह्यालम्बनतः स भवति ततस्तदर्थ तत् ।। ३२८५ ।। २ परिणामो बाह्मालम्बनः सदैव चित्तधर्म इति । विज्ञानमिव तस्मात् शुभवाह्यालम्बनप्रयनः ॥ ३२८६ ।। ॥१३५३॥ Jain Educationa Intentatic For Personal and Price Use Only www.jainelibrary.org
SR No.600168
Book TitleVisheshavashyak Bhashya Part 07
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy