SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥१२३९ ।। Jain Education Intern अत्र प्रतिविधानमाह - 'जिण-सिद्धा दिंति फलं पूयाए केण वा पवण्णमिणं । धम्माऽधम्मनिमित्तं फलमिह जं सव्वजीवाणं ॥ ३२३०॥ बृहद्वृत्तिः । ते यजओ जीवगुणा तओ न देया न वा समादेया । कयनासा ऽकयसंभोग-संकरे -गत्तदोसाओ ॥ ३२३१॥ व्याख्या - नन्वयमनुक्तो पालम्भः सर्वोऽपि पूर्वोक्तः, यस्मात् 'जिन-सिद्धाः पूजायाः फलं ददति' इति केनेदं प्रपन्नम् १ | धर्मा-ऽधर्मनिमित्तमेव हि यस्मात् स्वर्ग-नरकादिकं फलमिह सर्वजीवानामिति । तौ च धर्मा-धर्मों यतो जीवगुणौ ततो न कस्यापि देय दातव्यौ, नापि कुतश्चित् समादेयौ ग्राह्यौ, ज्ञानादिगुणवत् । कुतः ? इत्याह- 'कयनासेत्यादि' यदि होते जिन-सिद्धाः कुपिताः सन्तः कस्यापि धर्ममपहरेयुः, अधर्मे च प्रयच्छेयुः, तदा कोपविषयभूतस्य प्राणिनः कृतस्य धर्मस्य नाशः, अकृतस्य चाधर्मस्यागमः स्यात्, प्रसन्ना वा यदि कस्याप्याकस्मिकं धर्म प्रयच्छेयुः, अधर्म चापहरेयुः, तदाऽकृतस्य धर्मस्यागमः कृतस्य चाधर्मस्य नाशो भवेदिति । एवं यदा ते प्रसन्नाः कुपिता वा कस्यापि सम्बन्धिनौ धर्मा-धर्मावाच्छिद्यान्यस्य दद्युः, अन्यस्य सम्बन्धिनौ चापरस्य, तदा प्राणिनां परस्परं धर्मा-धर्मयोः संकरः, एकत्वं वा स्यात् । एवं स्वर्ग-नरकादिके धर्मा-धर्मफलेऽपि कृतनाशादिभावना कार्येति ॥ ३२३० ॥ ३२३१ ।। अपि च, नाणाबाहं मुक्खो पूयाफलं जओऽभिमयं । तं नायपज्जयाओ देयं जीवाइभावो व्व ॥ ३२३२ ॥ ज्ञाने सत्यनाबाधस्य यत् सुखं तद्रूपो यो मोक्षः स एव यस्माद् नमस्कारलक्षणायाः पूजायाः परमार्थतो मुख्यं फलमभिमतम्, स्वर्गादेरानुषङ्गिकफलत्वात् । तच्च यथोक्तं सुखं न कस्यापि देयं दातुं शक्यम्, आत्मपर्यायत्वात्, जीव-चैतन्यादिभाववत् । ततश्च पूजाफलदाननिषेधे सिद्धसाधनमेवेति ।। ३२३२ ॥ यदि पूजाफलं न देयं तर्हि किं देयमिह भवेत् ? इत्याह १ जिन-सिद्धा ददति फलं पूजायाः केन वा प्रपन्नमिदम् । धर्मा-धर्मनिमित्तं फलमिह यत् सर्वजीवानाम् || ३२३० ॥ ते च यतो जीवगुणास्ततो न देया नवा समादेयाः । कृतनाशा ऽकृतसंभोग-संकरै- कत्वदोषेभ्यः ॥ ३२३१ ॥ २ ज्ञानानाबाधसुखं मोक्षः पूजाफलं यतोऽभिमतम् । तद् नात्मपर्यायाद् देयं जीवादिभाव इव ॥ ३२३२ ॥ For Personal and Private Use Only ॥१२३९॥ www.jainelibrary.org
SR No.600168
Book TitleVisheshavashyak Bhashya Part 07
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy