SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ विशेषा. बृहद्वृत्तिः । ॥१२३८॥ मङ्गलमविघ्नहेतुर्नमस्कारः संपद्यत इति ॥ ३२२५ ॥ ३२२६ ॥ अत्र कश्चिदाह- 'ननु नमस्कारोपयोगात् कर्मक्षयो भवति' इत्येतत् कुतः ? इत्याह सुयमागमो त्ति तओ सुओवओगप्पओयणो तं च । आयहियपरिण्णाभावसंवराई बहुविगप्पं ॥ ३२२७ ॥ तकोऽसौ नमस्कारः श्रुतमागम इत्यर्थः, स च श्रुतोपयोगप्रयोजनः श्रुतोपयोगः प्रयोजनं फलमस्येति कृत्वा । तच्च श्रुतोपयोगप्रयोजनमात्महितभावसंवरादिभेदन बहुविकल्पं बहुभेदम्। उक्तं च "आयहियपरिण्णाभावसंवरो नवनवो य संवेगो । निकंपया तवो निजरा य परदेसियत्तं च ॥ १॥" इत्यादि । अतो नमस्कारस्य श्रुतरूपत्वाद् भवत्येव तदुपयोगात् कर्मक्षय इति ॥ ३२२७ ।। अत्र प्रेरकः पाह पूयाफलप्पया नहि नहं व कोव-प्पसायविरहाओ। जिण-सिद्धा, दिद्रुतो वइधम्मेणं निवाईया ॥३२२८॥ नमस्कारलक्षणायाः पूजायाः फलं पूजाफलं तत्पदौ नहि नैव जिन-सिद्धौ, कोप-प्रसादरहितत्वात् , नभोवदिति । ये तु पूजाफलदास्ते कोप-प्रसादरहिता न भवन्ति, यथा नृपादय इत्येष वैधये॒ण दृष्टान्त इति ॥ ३२२८ ॥ एतदेव समर्थयन्नाह ¥याणुवगाराओ अपरिग्गहाओ विमुत्तिभावाओ । दूराइभावओ वा विफला सिद्धाइपूय त्ति ॥ ३२२९॥ विफला सिद्धादिपूजेति प्रतिज्ञा । हेतूनाह- पूजाया अनुपक्रियमाणत्वात् , तदपरिग्राहित्वात् , अमूर्तत्वात् , दूरादिभावात्, नभोवदिति ॥ ३२२९ ॥ श्रुतमागम इति सकः श्रुतोपयोगप्रयोजनस्तच्च । आत्महितपरिज्ञाभावसंवरादि बहुविकल्पम् ॥ ३२२७॥ २ आत्महितपरिज्ञाभावर्सवरो नवनवश्च संवेगः । निष्कम्पता तपो निजरा च परदेशितत्वं च ॥१॥ २ पूजाफलप्रदी नहि नभ इव कोप-प्रसादविरहात् । जिन-सिद्धौ, दृष्टान्तो वैधम्र्येण नूपादिकाः ॥ ३२२८ ॥ ४ पूजानुपकारादपरिग्रहाद् विमूर्तिभावात् । दूरादिभावतो वा विफला सिद्धादिपूजेति ॥ ३२२९ ॥ ॥१२३८॥ RREN Jan Education Internatio For Personal and Price Use Only PRw.jainelibrary.org
SR No.600168
Book TitleVisheshavashyak Bhashya Part 07
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy