________________
R
विशेषा० ॥१२२५॥
व दृष्टम् । ततश्च तदभावे तदुभयमपि खस्याकाशस्येव सिद्धानां नास्तीति ।। ३१७९ ।।
अथ 'फुसइ अणते सिद्धे' इत्यादिगाथाभावनामाहऐगक्खेत्तेऽणंता पएसपरिवुड्ढि-हाणिओ तत्तो । होति असंखेज्जगुणासंखपएसो जमवगाहो ॥ ३१८० ॥
एकस्य सिद्धस्य यदवगाहनाक्षेत्रं तत्रैकस्मिन्नपि परिपूर्णेऽवगाढा अन्येऽप्यनन्ताः सिद्धाः पाप्यन्ते, अपरे तु ये तस्य क्षेत्रस्यैकैकं प्रदेशमाक्रम्यावगाढास्तेऽपि प्रत्येकमनन्ताः । एवं द्वि-त्रि-चतु-पञ्चादिप्रदेशवृद्ध्या येऽवगाढास्तेऽपि प्रत्येकमनन्ताः । तथा, तस्य मूलक्षेत्रस्यैकैकं प्रदेशं परित्यज्य येऽवगाढास्तेऽपि प्रत्येकमनन्ताः । एवं द्वि-त्रि-चतु-पश्चादिप्रदेशहान्या येवगाढास्तेऽपि प्रत्येकमनन्ताः । एवं च सति प्रदेशपरिवृद्धि-हानिभ्यां ये समवगाढास्ते 'तत्तो त्ति' तेभ्यः परिपूर्णैकक्षेत्रावगाढेभ्योऽसंख्येयगुणा भवन्ति, यद् यस्मादसंख्येयप्रदेशात्मक एकस्य सिद्धस्यावगाहः, प्रतिपदेशं चानन्ताः समवगाढा इति दर्शितमेव । ततो मूलानन्तकेऽसंख्येयैः प्रदेशैर्गुणिते समस्तानामसंख्येयगुणत्वं सिद्धम् ॥ ३१८० ।।
अत्राक्षेप-परिहारावाहऐगक्खेत्तेऽणंता किह माया, मुत्तिविरहियत्ताओ। नेयम्मि व नाणाई दिट्ठीओ वेगरूवम्मि ॥ ३१८१॥ मुत्तिमयामवि य समाणदेसया दीसए पईवाणं । गम्मइ परमाणूण य मुत्तिविमुक्केसु का संका ? ॥ ३१८२॥ | प्रकटार्थे, नवरं 'मुत्तिमयेत्यादि' मूर्तिमतामपि प्रदीपप्रभापुद्गलानामित्यर्थः ।। इति विंशतिगाथार्थः ॥ ३१८१ ॥३१८२ ॥
'असरीर-' इत्यादि नियुक्तिगाथात्रयं सुममम् , प्रायो गतार्थ च । 'मुत्तो करणाभावे-' इत्यादिकास्तु 'सुबहुयतरं' इत्यादिगाथापर्यन्ता नव गाथाः पूर्वमेकादशगणधरे व्याख्याता इति नेह लिख्यन्ते । 'न वि अस्थि माणुसाणं' इत्यादिकास्तु 'इय सव्वकाल-' इत्यादिगाथापर्यन्ताः सप्त नियुक्तिगाथाः सुगमाः, आवश्यके व्याख्याताश्चेति ॥
daee
॥१२२५॥
BRORRORE
१गाथा ३१७७ । २ एकक्षेत्रेऽनन्ताः प्रदेशपरिवृद्धि-हानितस्ततः । भवन्त्यसंख्येयगुणा असंख्यप्रदेशो यदवगाहः॥ ३१८॥
३ एकक्षेत्रेऽनन्ताः कथं माताः, मूत्तिविरहितत्वात् । ज्ञेय इव ज्ञनाानि दृष्टयो वैकरूपे ॥ ३१८१॥
मूर्तिमतामपि च समानदेशता दृश्यते प्रदीपानाम् । गम्यते परमाणूनां च मूर्तिविमुक्तेषु का शङ्का ? ॥३१८२ ॥
१५४
Jan Educational InternaOR
For Personal and Price Use Only