________________
विशेषा० ।।१२२२॥
Jain Educator inte
'ते पुण होज्ज विहत्था कुम्मापुत्तादओ जहन्नेणं । अन्ने संवट्टियसत्तहत्थसिद्धस्स हीण ति ॥ ३१६९ || ते जघन्यतो द्विहस्ताः कूर्मापुत्रादयो द्रष्टव्याः । अन्ये तु वदन्ति - 'सप्तहस्तोऽपि यन्त्रपीलनादिना संवर्तितः समाक्रोडितो यः सिध्यति तस्यात्र हीना जघन्यावगाहना प्रोक्तेति ।। ३१६९ ।।
अथवा समाधानान्तरमाह
बहुलाउ सुत्तम्मि सत्त पंच य जहन्नमुकोसं । इहरा हीणन्भहियं होज्जंगुल- धणुपुहत्तेहिं ॥ ३१७० ॥ अच्छेरयाई किंचि वि सामन्नसुए न देसिअं सव्वं । होज्ज व अणिबद्धं चिय पंचसयाएसवयणं व ॥ ३१७१ ॥ व्याख्या- अथवा, बाहुल्यात् प्राचुर्याश्रयणात् सूत्रे सप्त हस्ताः सिद्धिं गच्छतो जघन्यं मानमुक्तम्, उत्कृष्टं तु पञ्च धनुःशतानि प्रमाणमभिहितम् इतरथा कादाचित्कं जघन्यपदेऽङ्गुलपृथक्त्वैः, उत्कृष्टपदे धनुष्पृथक्त्वैर्हीनमभ्यधिकं वा तद् भवेदेवेति न कूर्मापुत्र-मरुदेव्यादिभिः कश्चिद् विरोध इति । आश्चर्यादिकं च किञ्चित् सामान्यश्रुते सर्व न देशितं न भणितम्, यथेदमेव सिद्धिं गच्छतां द्विहस्तमानं सपादपञ्चधनुः शतमानं चेति, अथ च श्रुतेऽनिबद्धमपि तदस्तीति श्रद्धेयम्, पञ्चशतादेशवचनवदिति ।। ११७० ।। ३१७१ ॥
यदुक्तम्- 'सैंठाणमणित्थंथं' इति, तद्वयाख्यानमाह-
सुसिरपरिपूरणाओ पुव्वागारन्नहाववत्थाओ । संठाणमणित्थंथं जं भणियं अणिययागारं ॥ ३१७२ ॥ एत्तो च्चिय पडिसेहो सिद्धाइगुणेसु दहियाईणं । जमणित्थंथं पुव्त्रागारावेक्खाए नाभावो || ३१७३ || व्याख्या - शुषिरपरिपूरणात्, पूर्वाकारस्यान्यथाव्यवस्थापनात् सिद्धसंस्थानमित्थमनेन प्रकारेण तिष्ठतीति इत्थंस्थं न
१ ते पुनर्भवेयुर्द्विहस्ताः कूर्मापुत्रादयो जघन्येन । अन्ये संवर्तित सप्तहस्त सिद्धस्य हीनेति ॥ ३१६९ ॥
२ बाहुल्यात् सूत्रे सप्त पञ्च च जघन्यमुत्कृष्टम् । इतरथा हीनमधिकं भवेदङ्गुल-धनुष्पृथक्त्वैः ॥ ३१७० ॥
आश्चर्यादि किञ्चिदपि सामान्यश्रुते न देशितं सर्वम् । भवेद् वाऽनिबद्धमेव पञ्चशतादेशवचनमिव ॥ ३१७१ ॥ ३ नि०गा० ।
४ शुषिर परिपूरणात् पूर्वाकारान्यथाव्यवस्थातः । संस्थानमनित्थंस्थं यद् भणितमनियताकारम् ॥ ३१७२ ॥ एतस्मादेव प्रतिषेधः सिद्धादिगुणेषु दीर्घतादीनाम् । यदनित्थंस्थं पूर्वाकारापेक्षया नाभावः ॥ ३१७३ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥२१२२ ॥ ॥
www.jainelibrary.org