SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥१२१६॥ ऐरंडाइफलं जह बंधच्छेएरियं दुयं जाइ । तह कम्मबंधणच्छेयजेरिओ जाइ सिद्धो वि ॥ ३१४४ ॥ उड्ढंगइपरिणामो जह जलणस्स जह वेह धूमस्स । उड्ढंगइपरिणामो सहावओ तह विमुक्कस्स ॥३१४५॥ जह तेसलाभकाले चेव तहा गइसभावयामिति । परिणमइ तग्गइं वा. लेवावगमे जहाला_ ॥३१४६॥ तह तग्गइपरिणामं परिणमइ सरूवलाभ एवेह । सिद्धो सिद्धत्तं पिव सकम्मपरिणामनिरवेकक्ख ॥३१४७॥ जह धणुपुरिसपयत्तेरिएसुणो भिण्णदेसगमणं तु । गइकारणविगमम्मिवि सिद्धं पुव्वप्पओगाओ ॥३१४८॥ बंधच्छेयणकिरियाविरमे वि तहा विमुच्चमाणस्स । तस्सा लोगताओ गमणं पुवप्पओगाओ ॥३१४९॥ जहवा कुलालचक्कं किरियाहेउविरमे वि सक्किरियं । पुव्वप्पओगओ च्चिय तह किरिया मुच्चमाणस्स॥३१५०॥ गतार्था एव, नवरं 'जह ते सकाभकाले ति यथा तावग्नि-धूमौ स्वस्यात्मनो लाभः स्वलाभः, स्वकाल एवोर्ध्वगतिपरिणामस्वभावमुपगतौ यथा वा, लेपापगमानन्तरं तथो दिगतिपरिणाममापद्यतेऽलाबु, 'तह तग्गइपरिणामं ति' तथा तस्य सिद्धस्योप्रगतिगमनपरिणतिलक्षणो गतिपरिणामस्तद्गतिपरिणामम् । 'सिद्धत्तं पिव ति यथा सिद्धत्वं स्वहेतुभूतकर्मपरिणामनिरपेक्षं कर्मक्षयानन्तरमेव सिद्धः स्वभावत एव पामोति, तथा तद्गतिपरिणाममप्यसौ स्वभावत एव परिणमतीति ॥३१४२॥३१४३॥३१४४॥ ॥३१४५॥३१४६॥३१४७॥३१४८॥३१४९॥३१५०॥ __ अत्राक्षेप-परिहारौ प्राह , एरण्डादिफकं यथा बन्धछेदेरितं दुतं पाति । तथा कर्मवन्धनच्छेदेरितो याति सिद्धोऽपि ॥ ३१४४॥ अवंगतिपरिणामो यथा ज्वलनस्य यथा वेह धूमस्य । अर्ध्वगतिपरिणामः स्वभावतस्तथा विमुक्तस्य ॥ ३१४५॥ यथा तो स्वलाभकाल एव तथा गतिस्वभावतां यन्ति । परिणमते तद्गतिं वा छेपापगमे यथाऽलादु ॥ ३१ ॥ तथा तद्गतिपरिणामं परिणमते स्वरूपलाभ एवेह । सिद्धः सिद्धत्वमिव स्वकर्मपरिणामनिरपेक्षम् ॥ ३१४७ ॥ यथा धनुःपुरुषप्रयत्ने रितेपोर्मिनदेशगमनं तु । गतिकारणविगमेऽपि सिद्धं पूर्वप्रयोगात् ॥ ३१४८॥ बन्धच्छेदनक्रियाविरमेऽपि तथा विमुच्यमानस्य । तस्याऽऽलोकान्ताद् गमनं पूर्वप्रयोगात् ॥ ३४९ ॥ यथावा कुलाळचक्र क्रियादेवपिरमेऽपि सक्रियम् । पूर्वप्रयोगत एव तथा क्रिया मुख्यमानस्य ॥१॥५०॥ ॥१२१६॥ For Personal and
SR No.600168
Book TitleVisheshavashyak Bhashya Part 07
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy