________________
विशेषा० ॥१२१६॥
ऐरंडाइफलं जह बंधच्छेएरियं दुयं जाइ । तह कम्मबंधणच्छेयजेरिओ जाइ सिद्धो वि ॥ ३१४४ ॥ उड्ढंगइपरिणामो जह जलणस्स जह वेह धूमस्स । उड्ढंगइपरिणामो सहावओ तह विमुक्कस्स ॥३१४५॥ जह तेसलाभकाले चेव तहा गइसभावयामिति । परिणमइ तग्गइं वा. लेवावगमे जहाला_ ॥३१४६॥ तह तग्गइपरिणामं परिणमइ सरूवलाभ एवेह । सिद्धो सिद्धत्तं पिव सकम्मपरिणामनिरवेकक्ख ॥३१४७॥ जह धणुपुरिसपयत्तेरिएसुणो भिण्णदेसगमणं तु । गइकारणविगमम्मिवि सिद्धं पुव्वप्पओगाओ ॥३१४८॥ बंधच्छेयणकिरियाविरमे वि तहा विमुच्चमाणस्स । तस्सा लोगताओ गमणं पुवप्पओगाओ ॥३१४९॥
जहवा कुलालचक्कं किरियाहेउविरमे वि सक्किरियं । पुव्वप्पओगओ च्चिय तह किरिया मुच्चमाणस्स॥३१५०॥
गतार्था एव, नवरं 'जह ते सकाभकाले ति यथा तावग्नि-धूमौ स्वस्यात्मनो लाभः स्वलाभः, स्वकाल एवोर्ध्वगतिपरिणामस्वभावमुपगतौ यथा वा, लेपापगमानन्तरं तथो दिगतिपरिणाममापद्यतेऽलाबु, 'तह तग्गइपरिणामं ति' तथा तस्य सिद्धस्योप्रगतिगमनपरिणतिलक्षणो गतिपरिणामस्तद्गतिपरिणामम् । 'सिद्धत्तं पिव ति यथा सिद्धत्वं स्वहेतुभूतकर्मपरिणामनिरपेक्षं कर्मक्षयानन्तरमेव सिद्धः स्वभावत एव पामोति, तथा तद्गतिपरिणाममप्यसौ स्वभावत एव परिणमतीति ॥३१४२॥३१४३॥३१४४॥ ॥३१४५॥३१४६॥३१४७॥३१४८॥३१४९॥३१५०॥
__ अत्राक्षेप-परिहारौ प्राह
, एरण्डादिफकं यथा बन्धछेदेरितं दुतं पाति । तथा कर्मवन्धनच्छेदेरितो याति सिद्धोऽपि ॥ ३१४४॥
अवंगतिपरिणामो यथा ज्वलनस्य यथा वेह धूमस्य । अर्ध्वगतिपरिणामः स्वभावतस्तथा विमुक्तस्य ॥ ३१४५॥ यथा तो स्वलाभकाल एव तथा गतिस्वभावतां यन्ति । परिणमते तद्गतिं वा छेपापगमे यथाऽलादु ॥ ३१ ॥ तथा तद्गतिपरिणामं परिणमते स्वरूपलाभ एवेह । सिद्धः सिद्धत्वमिव स्वकर्मपरिणामनिरपेक्षम् ॥ ३१४७ ॥ यथा धनुःपुरुषप्रयत्ने रितेपोर्मिनदेशगमनं तु । गतिकारणविगमेऽपि सिद्धं पूर्वप्रयोगात् ॥ ३१४८॥ बन्धच्छेदनक्रियाविरमेऽपि तथा विमुच्यमानस्य । तस्याऽऽलोकान्ताद् गमनं पूर्वप्रयोगात् ॥ ३४९ ॥ यथावा कुलाळचक्र क्रियादेवपिरमेऽपि सक्रियम् । पूर्वप्रयोगत एव तथा क्रिया मुख्यमानस्य ॥१॥५०॥
॥१२१६॥
For Personal and