SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ S विशेषा. ॥१३२६॥ तस्मात् करण योगपरिणामत्वाज्जीवस्य । स हि करण-योगपरिणामेन परिणपति । परिणामश्च परिणन्तुरनन्तरम् । अतः करणयोगात्मता जीवस्य गम्यते, कदाचित् कथाश्चिद् नयान्तराद् निश्चयलक्षणं नयान्तरमाश्रित्येति यतः समये सिद्धान्तेऽभिहितम् ॥३५३५॥ किम् ? इत्याह-- आया चेव अहिंसा आया हिंस त्ति निच्छओ एस । जो होइ अप्पमचो अहिंसओ, हिंसओ इयरो ॥३५३६॥ इहात्मा मनःप्रभृतिना करणेन हनन-घातना-ऽनुमतिलक्षणां हिंसां तन्नित्तिरूपामहिंसां च करोतीति व्यवहारः । अस्यां च गाथायां निश्चयनयमतेनात्मैव हननादिलक्षणा हिंसा, स एव च तन्निवृत्तिरूपाऽहिंसेत्युक्तम् । तदनेनात्मनः करणस्य योगलक्षणस्य कर्मणश्चैकत्वमुक्तं भवतीति ।। ३५३६ ॥ अत्र परप्रेयमाशय परिहरबाहआहेगत्ते कत्ता कम्मं करणं ति को विभागोऽयं । भण्णइ पज्जायंतरविसेसणाओ न दोसो त्ति ॥३५३०॥ आह परः-नन्वेवं त्रितयस्याप्येकत्वे कर्ता, कर्म, करणं चेति को विभागः ?-को भेदः । भण्यतेऽत्रोत्तरम्-पर्यायान्तरेण विशेषणं पर्यायान्तरविशेषणं तस्माददोषः । इदमुक्तं भवति-एक एव कर्ताऽऽत्मा व्यतिरिक्तैः कथञ्चिद् भिन्नैः कर्म-करणादिपर्यायान्तरैविशिष्यत इति नोक्तदोष इति ॥ ३५३७ ।। पूर्व भावितमपीदं पुनरपि स्मारयन्नाहएक पि सव्वकारगपरिणामाण्णन्नभावयामेइ । नाया नाणाणनो जह विष्णेयाइपरिणामं ॥ ३५३८ ॥ एकमपि घटादिकं वस्तु सर्वकारकपरिणामलक्षणमन्यान्यभावतामन्यान्यरूपतामेति, यथा ज्ञाता जीवो ज्ञानानन्यः सन् विज्ञेयादिपरिणाममेति । स एव हि स्वज्ञान उपयुज्यमानः कर्ता, करणभूतज्ञानानन्यत्वात् स एव च करणं, स्वयं संवेद्यमानस्तु स एव विज्ञेय इति सविस्तरेण प्रागुक्तमिति ।। ३५३८ ।। १ आत्मैवाहिंसाऽऽत्मा हिंसेति निश्चय एषः । यो भवत्यप्रमत्तोऽहिंसकः, हिंसक इतरः ।। ३५३६ ।। २ आहैकत्वे कर्ता कर्म करणमिति को विभागोऽयम् ।। भण्यते पर्यायान्तरविशेषणाद् न दोष इति ।। ३५३७ ॥ ३ एकमपि सर्वकारकपरिणामानन्यभावतामेति । नात्मा ज्ञानानन्यो यथा विज्ञेयादिपरिणामम् ॥ ३५३८ ॥ ॥१३२९॥ www.irnesbareण
SR No.600168
Book TitleVisheshavashyak Bhashya Part 07
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy