________________
विशेषा
१३२॥
अथवा, जीवनं जीवेति स्त्रीलिङ्गाभिधायक एवायं शब्दः साध्यते, न तु जीव इति पुंलिङ्गाभिधायकः । ततश्च यथा पुरा पूर्व तथात्राप्यर्थ वाप्यर्थत्रयवृत्तिना यावच्छब्देन सह समासे सा यावज्जीवा ज्ञेया नद्यथा-यावत्परिमाणा जीवा यावज्जीवाएवं मर्यादा-ऽवधारणयोरपि समासः कार्यः, तया यावज्जीवया प्रत्याख्यामिः प्राकृतवचने च पर्यन्त एकारनिर्देशेन तृतीयेयमवसेयेति ॥ ३५२१ ।। __ अथ 'त्रिविधं त्रिविधेन' इत्यस्य व्याख्यानार्थमाहपच्चक्खामि त्ति मओ उत्तमपुरिसेगवयणओ कत्ता। तिणि विहा जस्स तओ तिविहो जोगो मओऽहिगओ॥३५२२॥ तं तिविहं बिइयाए पच्चक्खेयमिह कम्मभावाओ । तिण्णि विहा जस्स तयं तिविहं तिविहेण तेणं ति ॥३५२३॥
व्याख्या-इह 'प्रत्याख्यामि' इति वर्तमानाया उत्तमपुरुषैकवचननिर्देशात् कर्ताऽभिमतः । तिम्रो विधा विधानानि भेदा यस्य तकोऽसौ त्रिविधो मनो वाक्-कायव्यापारलक्षणो योग इहाधिकृतो मन्तव्य इति । तं त्रिविधं योगमिह सूत्रे प्रत्याख्येयत्वेन कर्मभावाद् द्वितीयया विभक्त्या 'निर्दिशति' इति शेषः । तदनेन 'त्रिविधम्' इति व्याख्यातम् । अथ 'त्रिविधेन' इति व्याचिख्यासुराह-'तिण्णी त्यादि' तिस्रो विधा भेदा यस्य तत् त्रिविधं 'करणम्' इति गम्यते, तेन त्रिविधेन करणेन 'प्रत्याख्यामि' इति प्रक्रमः ॥३५२२॥३५२३॥
ननु 'तेन' इत्येतावन्मात्रनिर्देशात् 'करणेन' इति कथं लभ्यते ? इत्याह-- तेणेति साधकतमं करणं तइयाभिहाणओऽभिमयं । केण तिविहेण भणिए मणेण वायाए काएणं ॥३५२४॥
'तेन' इति तृतीयाविभक्त्यभिधानात् साधकतमं करणमाभिमतम् । अतस्तेन 'त्रिविधेन करणेन' इत्यनन्तरगाथायां व्याख्यातम् । केन पुनस्त्रिविधन करणेन ? इति विनेयेन भणिते पृष्टे सति सूत्रावयवमाह-'मणेण वायाए कारणं' इति ॥३५२४॥
अत्र मनाकरणव्याख्यानमाहमैणणं व मन्नए वाऽणेण मणो तेण दव्वओ तं च । तज्जोग्गपोग्गलमयं भावमणो भण्णए मंता ॥३५२५॥
१ प्रत्याख्यामीति मत उत्तमपुरुषैकवचनतः कर्ता । तिस्रो विधा यस्य सकस्त्रिविधो योगो मतोऽधिकृतः ॥ ३५२२ ।।
तत् त्रिविधं द्वितीयया प्रत्याख्येयमिह कर्मभावात् । तिम्रो विधा यस्य तत् त्रिविधं त्रिविधेन तेनेति ॥३५२३।। २ तेनति साधकतमं करणं तृतीयाभिधानतोऽभिमतम् । केन त्रिविधेन भणिते मनसा वाचा कायेन ॥३५२४|| ३ मननं वा मन्यते वानेन मनस्तेन द्रव्यतस्तव । तद्योग्यपुगळमयं भावमनो भण्यते मन्ता ॥३५२५।।
॥१३२५
For Personal and Price Use Only