________________
विशेषा०
हदृचि।
॥१३२४॥
जावजीवं पत्ते जावज्जीवाए लिंगवच्चासो । भावप्पच्चयओ वा जा जावज्जीवया ताए ॥ ३५१८ ॥
ननूक्तन्यायेन यावज्जीवमिति निर्देश प्राप्ते 'यावज्जीवया' इति निर्देशः किमर्थं भगवता सूत्रकृता विहितः ?' इति शेषः । अत्र परिहारमाह-'लिंगवचासो तिलिङ्गव्यत्ययोऽत्र भगवतोऽभिमतः, तनेत्थं निर्देशः कृत इत्यर्थः। अथवा, यावज्जीवशब्दाद् भावमत्यय उत्पाद्यते, ततश्चेत्थं भावप्रत्यये उत्पादिते या 'यावज्जीवता' इति निष्पद्यते, तया यावज्जीवतया 'प्रत्याख्यामि' इति संबध्यत इति ॥ ३५१८॥
नन्वित्थमपि 'यावज्जीवतया' इति प्राप्ते 'यावज्जीवया' इति कथं भवति ? इत्याह - जावजीवतया इति जावजीवाए वण्णलोवाओ। जावजीवो जीसे जावज्जीवाहवा सा उ ॥ ३५१९ ॥
'यावज्जीवतया' इति निर्देश प्राप्ते यत् 'यावज्जीवया' इत्युक्तम्, तत् तकारलक्षणवर्णलोपादिति द्रष्टव्यम् । तृतीयं परिहारमाह-अथवा, जीवनं जीवो यावज्जीवो यस्यां सा यावज्जीवति बहुव्रीहिस्तया 'यावज्जीवया' इत्येवं द्रष्टव्यमिति ।। ३५१९ ।।
अत्र विनेयपृच्छामुत्तरं चाहका पुण सा संबज्झइ पच्चक्खाणकिरिया तया सव्वं । जावज्जीवाएऽहं पञ्चक्खामीति सावजं ॥ ३५२० ॥
का पुनः पूर्वोक्तबहुव्रीहावन्यपदार्थे संबध्यते ? इत्याह-प्रत्याख्यानक्रियेति । तया यावज्जीवया प्रत्याख्यानक्रियया सर्व सावद्ययोगमहं 'प्रत्याख्यामि' इति संबन्ध इति ॥ ३५२०॥
परिहारान्तरमाइजीवणमहवा जीवा जावज्जीवा पुग व सा नेया। तीए पाययवयणे जावज्जीवाइ तइएयं ॥३५२१॥
१ यावज्जीवं प्राप्ते 'यावजीवया' लिङ्गव्यत्यासः । भावप्रत्ययतो वा या यावज्जीवता तया ।। ३५१८ ।। २ यावज्जीवतयेति 'यावज्जीवया' वर्णछोपात । यावजीवो यस्यां यावज्जीवाऽथवा सा तु ।। ३५१९॥ ३ का पुनः सा संबध्यते प्रत्याख्यानक्रिया तया सर्वम् । यावजीवयाऽई प्रत्याख्यामीति सावद्यम् ॥ ३५२०॥ ४ विनमथवा जीवा यावजीचा पुरेव साया । तया प्राकृतवचने यावज्जीवया तृतीयेयम् ।। ३१२१ ।।
8॥२३२४॥
For Personal
use only
MAayo