________________
विशेषा.
ne बृहद्वात्तः।
॥१३१४॥
केकञ्यत्ययोपादानादुभयत्र वृदिभावाच्च सामायिकम् अथवा, सम्यगायो लाभः समायः, स एव सामायिकम् अथवा समस्य भावः साम्यम्, साम्यस्यायो निपातनात सामायः, स एव सामायिकामिति ।। ३४८२ ॥ ३४८२ ॥
अथवा, अन्यथा निरुक्तविधिरुच्यत इत्याहअहवा निरुत्तविहिणा सामं सम्मं समं च जं तस्स । इकमप्पए पवेसणमेयं सामाइयं नेयं ॥ ३४८३ ॥
अथवा, निरुक्तविधिना बहुव्युत्पत्तिकमेतत् सामायिक ज्ञेयं ज्ञातव्यमिति । कथम् ? इति । अत्रोच्यते- इकशब्दो देशीवचनः क्यापि प्रवेशार्थे वर्तते । आत्मोपमया परेषां दुःखस्याकरणं सामेह गृह्यते, तस्य साम्न इकं यदात्मनि प्रवेशनम्, नकारस्यायादेशनि. पातनात्, तत् सामायिकम् । तथा, सम्यग्दर्शन-ज्ञान चारित्रत्रयस्य परस्परं योजनं सम्यगिहोच्यते, निर्वाणसाधकत्वेन तद्योगस्यैव परमार्थतः सम्यग्रूपत्वात्, तस्य सम्यग्दर्शनादिरूपस्य 'सम्यग् इत्येतस्यात्मनि यदिकं प्रवेशनं, यकारादेरयादेशनिपातने सकारस्य च दीर्घत्वे, तत् सामायिकम् । तथा, राग-द्वेषमाध्यस्थ्यमात्मनः सर्वत्र तुल्यरूपेण वर्तनं सममुच्यते, तस्य समस्यात्मनि यदिकं प्रवेशनम्, समशब्दादयागमे सकारस्य दीर्घत्वे, तत् सामायिकमिति ॥ ३४८३ ।।
अथ सर्वशब्दं व्याचिख्यासुराहकिं पुण तं सामइयं सव्वसावज्जजोगविरइ त्ति । सियए स तेण सव्वो तं सव्वं कइवहं सव्वं ? ॥३४८४॥
किं पुनस्तद् यथोक्तशब्दार्थ सामायिकम् ? इत्यत्राह-सर्वसावद्ययोगविरतिरिति । अथ सर्व इति का शब्दार्थः ? । उच्यते'मृ गतौ' इत्यस्य धातोः स्रियते स इति, स्त्रियतेऽनेनेति वौणादिके वप्रत्यले सर्वः पदार्थो, वस्तुनि तु वाक्ये तत् सर्व वस्त्विति भवति । कतिविधं पुनरिदं सर्व भवति ॥ इत्यष्टाशीतिगाथार्थः ॥ ३४८४ ।।
अथ 'कतिविधं सर्वम् ? इति प्रश्नोत्तरमाहनाम ठवणा दविए आएसे चेव निरवसेस च । तह सव्वधत्तासव्वं च भावसव्वं च सत्तमयं १३४८५॥
१ अथवा निरुक्तविधिना साम सम्यक् समं च यत् तस्य । इकमात्मनि प्रवेशनमतत सामायिकं ज्ञेयम् ।। ३४८४ ॥ २ किं पुनस्तत् सामायिक सर्वसावद्ययोगविरतिरिति । सियते स तेन सर्वस्तत् सर्व कतिविध सर्वम् ? ।। ३४८५ ॥ ३ नाम स्थापना द्रव्यमादेशश्व निरवशेष च । तथा सर्वधत्तासर्व च भावसर्व च सक्षमकम् ।। ३४८५ ।
कककककककककक ४४०४०००००००...
4॥१३१४॥
Jain Educational
For Personal and
Use Only