SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ विशेषा बृहद्वत्तिः । ॥१३१२॥ अथवा, भदन्तशब्दोऽयं नामन्त्रणार्थः, किन्तु सामायिकस्यैव विशेषणार्थ इति दर्शयन्नाहअहवा भंतं च तयं सामइयं चेइ भंतसामइयं । पत्तमलक्खणमेवं भंतेसामाइयं तं च ॥ ३४७४ ॥ भदन्तं च तत् सामायिकं च भदन्तसामायिक करोम्यहम्-कल्याणप्रापकं सुखावहं च यत् सामायिकं तदहं करोमि नान्यदि त्यर्थः । 'भंतेसापाइयं' इत्यत्र तु यदेवमेकारान्तत्वं तदेतदलक्षणमलाक्षणिकमतो लुप्यत इति । 'तं च त्ति' तच किमर्थमेवं विशिष्यते ? ।। ३४७४ ॥ किमन्यदपि सामायिक विद्यते ? इत्याहनामाइवुदासत्थं नणु सो सावज्जजोगविरई ओ । गम्मइ भण्णइ न जओ तत्थवि नामाइसब्भावो ॥ ३४७५ ॥ नाम-स्थापनादिसामायिकव्युदासार्थमिदमेवं विशिष्यते, नामादिसामायिकानां कल्याणप्रापकत्व-सुखावहत्वाभावात् , भदन्तविशेषणादू भावसामायिकमिह गृह्यत इति भावः । आह-नन्वसौ नामादिव्युदासः 'सावज जोगं पञ्चक्खामि' इत्यादिवचनात् सावघयोगविरतिर्गम्यते । न हि सावद्ययोगविरतिरूपाणि नामादिसामायिकानि भवन्तीति । भण्यतेऽत्रोत्तरम्-'न त्ति' न त्वद्वचो युज्यते, तत्रापि सावद्ययोगविरतौ नाम-स्थापनादिरूपसंपवात् । इदमुक्तं भवति-यदि भावसायद्ययोगविरतिरसौ गृह्यते, तदा भवेत् साध्यसिद्धिः, न चैतदस्ति, नियामकाभावात्ः भदन्तविशेषणे तु सामायिकस्येयमपि भावरूपा गम्यते, नामादिरूपसावद्ययोगविरतेर्भदन्तसामायि. करूपत्वायोगादिति ॥ ३४७५ ॥ अथवा, भंते' शब्दात् षष्ठी द्रष्टव्येति दर्शयन्नाहभंतस्स व सामइयं भंतेसामाइयं जिणाभिहियं । न परप्पणीयसामाइयं ति भंतेविसेसणओ ॥ ३४७६ ॥ अथवा, 'करेमि भंतेसामाइयं' इत्यत्र भदन्तस्य भगवतः संबन्धि सामायिकमई करोमीत्येवं च द्रष्टव्यम् । ततश्च 'भंते' इति १ अथवा भदन्तं च तत् सामायिकं चेति भदन्तसामयिकम् । प्राप्तमलक्षणमेवं 'भंत'सामायिकं तच ॥ ३४७४ ।। २नामादिव्युदासाथै ननु स सावद्ययोगविरतिस्तु । गम्यते भव्यते न यतस्तत्रापि नामादिसद्भावः ।। ३४७५ ।। ३ भदन्तस्य वा सामायिक भन्तेसामायिकं जिनाभिहितम् । न परप्रणीतसामायिकमिति भदन्तविशेषणतः ॥ ३४७६ ।। ॥१३१२॥
SR No.600168
Book TitleVisheshavashyak Bhashya Part 07
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy