SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ विशेषा० १३०७॥ Jain Educationa h 'किं चणमादाणं तब्भयं तु नासहरणाइओ नेयं । बज्झनिमित्ताभावा जं भयमाकम्हिमं तं ति ॥ ३४५१ ॥ असिलोगभयमजसओ दुज्जीवमाजीवियाभयं नाम । पाणपरिच्चायभयं मरणभयं नाम सत्तमयं ॥ ३४५२ ॥ व्याख्या - नाम-स्थापना- द्रव्य-क्षेत्र काल-भावभेदात् तत् षड्विधं भयम् । तत्राद्याः पश्च भेदाः सुव्याख्येयाः । भावभयं त्विह "ईह-परलोयायाणमकम्हा आजीव मरणमसिकोए" इति वचनात् सप्तधा भवति, तथा चाह - 'इहलोगाइ त्ति' । तत्रेहलोकजं भयं स्वभवतः स्वभवात्, यथा मनुष्यस्य मनुष्यात्, तिरश्वस्तिर्यग्भ्य इत्यादि । परलोकभयं तु परभवाद, यथा मनुष्यादेस्तिर्यगादिभ्यः । किश्चनं दैव्यादानमुच्यते तद्भयं तु न्यासहरणादिभ्यो ज्ञेयम् । यत्र तु बाह्यनिमित्ताभावादकस्मादेव भवति तदाकस्मिकम् । अश्लोकोऽश्लाघा तद्भयं त्वयश इति । आजीविकाभयं तु दुर्जीविकाभयम् । मरणं तु नाम यत् सप्तमं भयं तत् प्राणपरित्यागमयमिति ।। ३४५० ।। ३४५१ ।। ३४५२ ।। अथान्तशब्दव्युत्पादनार्थमाह अम गच्चाइसु तस्सेह अमणमंतोऽवसाणमेगत्थं । अमइ व जं तेणं तो भयरस अंतो भयंतो चि ॥ ३४५३ ॥ अम रोगे वा अंतो रोगो भंगो विणासपज्जाओ । जं भवभयभंगो सो तओ भवतो भयंतो य ।। ३४५४ ॥ व्याख्या - अमधातुर्गत्यादिष्वर्थेषु पठ्यते, तस्येद्दान्त इति रूपं भवति, अमनमन्तोऽवसानमित्येकार्थम् । अमतीति वा यस्मात् तेनान्त इति कर्तरि साध्यते, भयस्यान्तो भयान्त इति । अथवा, 'अम रोगे' रोगो भने, ततश्चान्तो रोगो भङ्गो विनाश इति पर्यायशब्दा एत इत्यर्थः । एवं च सति यस्माद् भवस्य भयस्य च भङ्गहेतुत्वाद् भङ्गोऽसौ गुरुस्ततो भवान्तो भयान्तश्चेति ।। ३४५३ ।। ३४५४॥ ननु भवद्भिर्व्युत्पादितानां भदन्तादिशब्दानां स्थाने कथं 'भंते' इति निष्पद्यते १ इत्याह - १ किश्चनमादानं तद्भयं तु न्यासहरणादितो ज्ञेयम् । बाह्यनिमित्ताभावाद् यद् भयमाकस्मिकं तदिति ॥ ३४५१ ॥ अश्लोकभयमयशो दौर्जीव माजीविकाभयं नाम । प्राणपरित्यागभयं मरणभयं नाम सप्तमकम् ॥ ३४५२ ।। २ इह-परलोकाऽऽदानान्य कस्मादाजीविका मरणमश्लोकः । ३ ज. 'द्रव्यमादा' । ४ अम गत्यादिषु तस्येहाम नमन्वोऽवसानमेकार्थम् । अमति वा यत् तेनान्तो भयस्यान्तों 'भयंतो ' इति ।। ३४५३ ॥ अम रोगे वा अन्तो रोगो भङ्गो विनाशपर्यायः । यद् भवभयभङ्गः स ततो ' भवंतो 'भयंतो' च ॥ ३४५४ ॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥१३०७॥ www.jainelibrary.org
SR No.600168
Book TitleVisheshavashyak Bhashya Part 07
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy