SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ विशेषा ० १३०५ Jain Educatora Interna सुशब्दः प्रशंसार्थो निपातः, खानीन्द्रियाणि शोभनानि खानि यस्यासौ सुखः शुद्धेन्द्रियोऽभिमतः । किमुक्तं भवति १ - वश्येन्द्रियो निर्विकारेन्द्रिय इति यदुक्तं भवतिः अजितेन्द्रियस्त्वसुखोऽभिमत इति । अथवा, सुखयतीति सुखं तथ्यं निरुपचरितं निर्वाणमुच्यते, शेषं तु सांसारिकमुपचारतः सुखमभिमतम् । ततोऽस्य द्विविधस्यापि सुखस्य साधनं कारणं गुरुरित्यसौ सुखम्, कारणे कार्यो वचारात्, अन्ने भक्तं प्राणसंज्ञावदिति, 'अन्नं प्राणाः' 'दृष्टिस्तन्दुला:' इत्यादिवद् यथोक्तोभयरूपसुखहेतुत्वात् सुखो गुरुरित्यर्थः ॥ ३४४३ ।। ३४४४ ।। अथवा, अन्यथा सुखशब्दार्थमाह जं च सियं खेहितोऽणुग्गहरूवं तओ सुहं तं च । अभयाई तप्पयाया सुहमिह तब्भत्तिभावाओ || ३४४५ ॥ 1 यद्वा, सुष्ठु इतं प्राप्तं स्वितं खेभ्य इन्द्रियेभ्यः स्वैरिन्द्रियैः करणभूतैरित्यर्थः, निपातनात् सुखमुच्यते । तत् कुतः प्राप्तम् ? इत्याह- ततो गुरुसकाशात् । तच 'सर्वे जीवा न हन्तव्याः' इत्यादिगुरुकृतानुग्रहरूपमभयप्रदानादि द्रष्टव्यम् । आदिशब्दाज्ज्ञानादिपरिग्रहः । गुरुप्रदत्तेनाभयप्रदानादिना जीवाः पञ्चभिरपीन्द्रियैः सुखमनुभवन्ति । अतस्तत्प्रदाताऽभयादिप्रदाता गुरुरपीह सुखम्, तद्भ क्तिभावात् सुखोपचार त्- कारणे कार्योपचारादित्यर्थः ॥ ३४४५ ॥ तदेवं 'करोमि भदन्त !' इति व्याख्यातम् । अथवा ' भन्ते ' इति नेदं 'भदन्त' इत्यामन्त्रणम्, किन्तु 'भदन्त ' इति कया व्युत्पत्या ? इत्याह अहवा भय सेवाए तस्स भयंतो चि सेवए जम्हा । सिवगइणो सिवमग्गं सेन्वो य जओ तदत्थीणं ॥ ३४४६॥ अथवा, 'भज-श्रिञ् सेवायाम्' इति भजघातुः, तस्य भजते सेवत इति भजन्तः, तस्य संबोधनं हे भजन्त गुरो ! । स चेह कस्मात् ? | उच्यते – यस्मात् सेवते । कान् ? । शिवगतीन् सिद्धिगतिं प्राप्तान; अथवा, दर्शन-ज्ञान- चारित्रलक्षणं शिवमार्ग मोक्षमार्गम् । अथवा, सेव्यश्च यस्मादसौ तदर्थिनां मोक्षमार्गार्थिनाम्, तस्माद् भज्यते सेव्यत इति भजन्त इत्युच्यत इति ।। ३४४६ ॥ १६४ १ यच स्वितं खेभ्योऽनुग्रहरूपं ततः सुखं तच्च । अभयादि तत्प्रदाता सुखमिह तद्भक्तिभावात् ।। ३४४५ ।। २ अथवा भज सेवायां तस्य 'भयन्तो' इति सेवते यस्मात् । शिवगतीन् शिवमार्ग सेव्यश्च यतस्तदर्थिनाम् || ३४४६ ।। For Personal and Private Use Only बृहद्वृत्ति ।। ४ ॥९३०५॥ janelbrary.org
SR No.600168
Book TitleVisheshavashyak Bhashya Part 07
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy