SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ विशेषा ॥१३०२॥ 'तेणाया सामइयं करणं चसहओ न भिन्नाई। नणु भणियमणण्णत्ते तन्नासे जीवनासो त्ति ॥ ३४३३ ॥ तेन तस्मादात्मा सामायिकं, चशब्दात् करणं च मनःप्रभृति, न परस्परमेतानि भिन्नानि । आह-नन्वेवमनन्यत्वे 'तन्नाशे जीवनाश:' इत्यादिकं दूषणं भणितमेवेति ॥ ३४३३ ।। अत्र सूरिराहजइ तप्पजयनासो को दोसो होइ सव्वहा नस्थि । जं सो उप्पाय-व्वय-धुवधम्माणंतपज्जाओ ॥ ३४३४॥ स चासौ सामायिकादिरूपः पर्यायश्च तत्पर्यायस्तत्पर्यायेण तत्पर्यायरूपेण नाशो जीवस्य तत्पर्यायनाशो यदि भवति, तदा भवतु नाम, को दोषः। यस्तु पर्यायविनाशे जीवस्य सर्वथा नाशः स नास्ति नेष्यते, यस्मादसौ जीव उत्पाद-व्यय-ध्रौव्यधर्माऽनन्तपर्यायः । ततश्चैकस्य सामायिकादिपर्यायस्य नाशेऽपि कथं तस्य सर्वथा नाशा, शेषानन्तपर्यायैर्विशिष्टस्य तस्य सर्वदाऽवस्थानात् ? इति ॥ ३४३४ ॥ न केवलमात्मा, किन्तु सर्वमपि वस्तु जैनानामुत्पाद-व्यय-नित्यतास्वरूपमेवेति दर्शयन्नाह - सव्वं चिय पइसमयं उप्पज्जइ नासए य निच्चं च । एवं चेव य मुह-दुक्ख-बंध-मोक्खाइसब्भावो ॥ ३४३५॥ प्रागसकृद् भाविताथैवेति ॥ ३४३५॥ यदप्युक्तम् - कारकैकत्वम्-कारकैकता पामोति' अत्राप्याहएक चेव य वत्थु परिणामवसेण कारगंतरयं । पावइ तेणादोसो विवक्खया कारगं जं च ॥ ३४३६ ॥ एकमेव हि वस्तु परिणामवशेन कारकान्तरता पामोति; तथाहि-एक एव देवदत्तः कटादिकर्तृत्वेन परिणतः कर्ता, स एव १ तेनात्मा सामायिकं करणं चशब्दतो न भिन्नानि । ननु भणितमनन्यत्वे तन्नाशे जीवनाश इति ।। ३४३३ ।। २ यदि तत्पर्ययनाशः को दोषो भवति सर्वथा नास्ति । यत् स उपाय-व्यय-ध्रुवधर्मानन्तपर्यायः ॥ ३४३४ ॥ ३ सर्वमेव प्रतिसमयमुत्पद्यते नश्यति च नित्यं च । एवमेव च सुख-दुःख-बन्ध-मोक्षादिसद्भावः ।। ३४३५ ।। ४ एकमेव च वस्तु परिणामवशेन कारकान्तरताम् । प्राप्नोति तेनादोषो विवक्षया कारकं यश्च ।। ३४३६ ।। ॥१३०२॥ Jan Educational For Personal and Price Use Only XAlwww.jainelibrary.org
SR No.600168
Book TitleVisheshavashyak Bhashya Part 07
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy