________________
विशेषा.
बृहदत्तिः ।
॥१३०१॥
विकलोऽन्ध इति ॥ ३४२९ ॥
अथानन्यत्वपक्षं दूषयमाहएकत्ते तन्नासे नासो जीवस्स संभवे भवणं । कारगसंकरदोसो तदिक्कया कप्पणा वावि ॥ ३४३० ॥
सामायिक-तद्वतोरेकत्वेऽनन्यत्वे तन्नाशे सामायिकनाशे सामायिकवतो जीवस्यापि नाशः पामोति, घटस्वरूपनाशे घटस्येव, संभवे बोत्पत्तौ वा सामायिकस्य, जीवस्यापि भवनमुत्पत्तिमत्त्वं स्यात् । न च तस्य तदिष्यते, नित्यत्वात् । तथा, कर्तृ कर्म-करणकारकाणां संकरदोषः, तदेकता वा स्यात्, कल्पनामात्ररूपता वा कारकाणां भवेदिति ।। ३४३० ।।
अत्राचार्य उत्तरमाहआया हु कारओ मे सामाइयकम्म करणमाया य । तम्हा आया सामाइयं च परिणामओ इकं ॥ ३४३१ ॥
आत्मैव तावत् सामायिकस्य कारकः कर्ता मे मम, सामायिकमेव क्रियमाणत्वात् कर्म सामायिककर्म तदप्यात्मैव, न पुनस्तद्वयतिरिक्तमन्यत् किश्चिदिति, चशब्दाद् मनःप्रभृतिकं करणमप्यात्मैव । तस्मादात्मा सामायिकं चशब्दात् करणं चेति त्रितयमप्येतदेकमेव । कथम् । परिणामतः-आत्मपरिणामरूपत्वात् । न हि सामाथिकं मनाप्रभृति करणं चात्मपरिणामरूपत्वमतिक्रम्य वर्तते । अतस्त्रितयमपि परिणामरूपतयैकमेवेदमिति ॥ ३४३१ ।।
एतदेव व्याचिख्यासुराहजै नाणाइसभावं सामाइयं जोगमाह करणं च । उभयं च सपरिणामो परिणामाणन्नया जं च ॥ ३४३२ ॥
यस्मात् सामायिक सामान्येन ज्ञान-दर्शन-चारित्रस्वभावम्, करणमपि मनःप्रभृतिकं योगमाह परमगुरुः, उभयं चैतदात्मनः खपरिणामः, परिणाम तद्वतोश्च यस्मादनन्यरूपतैवेति ॥ ३४३२ ।। ततः किम् ? इत्याह
१ एकत्वे तमाशे नाशो जीवस्य संभवे भवनम् । कारकसंकरदोषस्तदेकता कल्पना वापि ॥ ३४३०॥ २ आत्मा खलु कारको मे सामायिककर्म करणमात्मा च । तस्मादात्मा सामायिकं च परिणामत एकम् ॥ ३४३१ ॥ ३ यज्ज्ञानादिखभावं सामायिकं योगमाह करणं च । उभयं च स्वपरिणामः परिणामानन्यता यच्च ।। ३४३२ ।।
4॥१३०१॥
JainEducational
For Personal and
Use Only
www.jaineesbrary.org