SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥६९३|| वत्राशंसाभावेऽपि स्वकार्य जनयत्येव । अविकलकारणभूताश्च कृषि-हिंसादयोऽधर्मजनने । अतस्तत्कर्तृगताशंसा तत्र कोपयुज्यते । न च दानादिक्रियायामपि विवेकिनः फलाशंसां कुर्वते, तथाप्यविकलकारणतया विशिष्टतरमेव ता धर्मफलं जनयन्ति । तस्मात् शुभाया अशुभायाश्च सर्वस्या अपि क्रियाया अदृष्टं शुभा-ऽशुभं फलमस्त्येवेति प्रतिपत्तव्यम् , अनन्तसंसारिजीवसत्तान्यथानुपपत्तेरिति स्थितम् ।। १६२० ॥ एतदेव प्रतिपादयितुमाह इहरा अदिहरहिया सव्वे मुच्चेज ते अपयत्तेणं । अदिट्ठारंभो चेव केसबहुलो भविजाहि ॥ १६२१ ॥ इतरथा यदि कृषि-हिंसाधशुभक्रियाणामदृष्टं फलं नाभ्युपगम्येत, तदा ते तत्कर्तारोऽदृष्टफलाभावाद् मरणानन्तरमेव सर्वेऽप्ययत्नेन मुच्चरन्- संसारकारणाभावाद् मुक्तिं गच्छेयुः, ततश्च प्रायः शून्य एव संसार: स्यादित्यर्थः । यश्चादृष्टारम्भोऽदृष्टफलानां दानादिक्रियाणां समारम्भः स एव क्लेशबहुलः संसारपरिभ्रमणकारणतया दुरन्तः स्यात् । तथाहि- ते दानादिक्रियानुष्ठातारस्तदनुष्ठानेनादृष्टफलानुबन्धं विदध्युः, ततो जन्मान्तरे तद्विपाकमनुभवन्तस्तत्प्रेरिताः पुनरपि दानादिक्रियास्वेव प्रवर्तेरन् , ततो भूयस्तफलसंचयात् तद्विपाकानुभूतिः, पुनरपि दानादिक्रियारम्भः, इत्येवमनन्तसंततिमयः संसारस्तेषां भवेत् । तत्रैतत् स्यात् , इत्थमप्यस्तु, कात्र किलास्माकं बाधा ? । अत्रोच्यते- इयमत्र गरीयसी भवतां बाधा, यत् कृषि-हिंसाद्यशुभक्रियानुष्ठातृणामदृष्टसंचयाभावे सर्वेषां मुक्तिगमन एकोऽपि तक्रियानुष्ठाता संसारे कापि नोपलभ्येत, अशुभतत्फलविपाकानुभविता चैकोऽपि कचिदपि न दृश्येत, दानादिशुभक्रियानुष्ठातारः शुभतत्फलविपाकानुभवितार एव च केवलाः सर्वत्रोपलभ्येरन् , न चैवं दृश्यते ॥ १६२१ ॥ तस्मात् किम् ? इत्याह जमणिट्ठभोगभाजो बहुतरगा जं च नेहमइपुव्वं । अहिट्ठाणिट्ठफलं कोइ विकिरियं समारभइ ॥१६२२॥ तेण पडिवज, किरिया अदिद्रुगंतियप्फला सव्वा । दिट्ठाणेगंतफला सा वि अदिट्ठाणुभावेण ॥१६२३॥ , इतरथाऽदष्टरहिताः सर्वे मुच्येरस्ते प्रयत्नेन । अदृष्टारम्भ एव क्लेशबहुलो भवेत् ॥ १६२१॥ २ यदनिष्टभोगभाजो बहुतरका यच्च नेह मतिपूर्वाम् । अदृष्टानिष्टफलां कश्चिदपि क्रिया समारभते ॥ १५२२ ॥ तेन प्रतिपयस्व क्रियाष्टकान्तिकफला सर्वा । इष्टानकान्तिकफला सायरष्टानुभावेन ॥ १६२३ ।। ह क ॥६९३ हमकरस्कार Jan Education Intera Foc Pesonal and Private Use Only www.janelbrary.org
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy