SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥६९१॥ सकाशाज्जायते । कथम् ? भूयः पुन: पुनरपि । कथंभूतं यत् सुख-दुःखफलम् ? इत्याह- तस्यैव कर्मणस्तजनकत्वेन यत परिणमनं परिणामस्तद्रूपमिति । एतदुक्तं भवति- यतः कर्मणः सकाशात् पतिक्षणं तत्परिणतिरूपं सुख-दुःखफलं पाणिनां समुपजायते, तत् कर्म मनाप्रसादक्रियाया अपि फलमभिमतम् । आह- नन्वनन्तरगाथायां 'दानादिक्रियाफलं कर्म' इति वदता दानादिक्रियैव कर्मणः कारणमुक्ता, अत्र तु मनःप्रसादादिक्रिया तत्कारणमुच्यते, इति कथं न पूर्वापरविरोधः । इति । सत्यम् , किन्तु मनःप्रसादादिक्रियैवानन्तर्येण कर्मणः कारणम् , केवलं तस्या अपि मनाप्रसादादिक्रियाया दानादिक्रियैव कारणम् , अतः कारणकारणे कारणोपचाराददोष इति ।। १६१५ ।। १६१६ ।। अत्र पुनरपि प्रेर्यमाशङ्कय परिहारमाह होज मणोवित्तीए दाणाइकिए व जइ फलं बुद्धी । तं न निमित्तताओ पिंडो व्व घडस्स विन्नेओ ॥१६१७॥ अत्र परस्य यद्येवंभूता बुद्धिः स्यात् । कथंभूता ? इत्याह- ननु मनोवृत्तमनःप्रसत्यादिक्रियाया दृष्टरूपा दानादिक्रियैव फलम् , न स्वदृष्टं कर्मेति भावः । अयमभिप्रायः-दानादिक्रियातो मनाप्रसादादयो जायन्ते, तेभ्यश्च प्रवर्धमानदित्सादिपरिणामः पुनरपि दानादिक्रियां करोति, एवं पुनः पुनरपि दानक्रियाप्रवृत्तेः सैव मनःप्रसादादेः फलमस्तु, न तु कर्मेति भावः, दृष्टफलमात्रेणैव चरि| तार्थत्वात् किमदृष्टफलकल्पनेन ? इति हृदयम् । तदेतद् न । कुतः ? निमित्तत्वाद्-मनःप्रसादादिक्रिया प्रति दानादिक्रियाया निमि| त्तकारणत्वादित्यर्थः, यथा मृत्पिण्डो घटस्य निमित्तं विज्ञेयस्तथा दानादिक्रियापि मनःप्रसत्तेः। दृश्यन्ते हि पात्रदानादिभ्यश्चित्ताहादादयो जायमानाः । न च यद् यस्य निमित्तं तत् तस्यैव फलं वक्तुमुचितम् , दूरविरुद्धत्वादिति ॥ १६१७ ॥ पुनरपि दृष्टान्तीकृतकृष्यादिक्रियावष्टम्भेनैव सर्वासामपि क्रियाणां दृष्टफलमात्ररूपतामेव साधयन्नाह प्रेरकःऐवं पि दिट्ठफलया किरिया न कम्मफला पसत्ता ते । सा तम्मेत्तफल च्चिय जह मंसफलो पसुविणासो ॥१६१८॥ नन्वेवमपि युष्मदुपन्यस्तकृष्यादिक्रियानिदर्शनेनापीत्यर्थः, सर्वा दानादिकापि क्रिया दृष्टफलदैव प्रसक्ता न कर्मफला । इदमुक्तं भवति- यथा कृष्यादिक्रिया दृष्टफलमात्रेणैवावसितप्रयोजना भवति, तथा दानादिक्रियाया अपि श्लाघादिकं किञ्चिद् , भवेद् मनोवृत्तेर्दानादिक्रियैव यदि फलं बुद्धिः । तद् न निमित्तत्वात् पिण्ड इव घटस्य विज्ञेयः ॥ १६१७॥ २ एवमपि एफला क्रिया न कर्मफला प्रसक्ता ते । सा तन्मात्रफलैव यथा मांसफलः पशुबिनाशः१६१८ ॥ Jan Education Intera For Personal and Private Use Only T www.janeltrary.ana
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy