SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥६८१॥ Jain Educationa Internation अथ "विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति न प्रेत्यसंज्ञास्ति" इत्यादिवेदवाक्यार्थमनुभावयतस्त्यजतोऽपि मम संशयोऽतिविराधिताऽहित इव पृष्ठं न मुञ्चति तत् किं करोमि १ इति चेत् । तदयुक्तम् । कुतः १ इत्याहगोयम ! वेयपयाणं इमाण अत्यं च तं न याणासि । विन्नाणघणो च भूयेहिंतो समुत्थाय ॥१५८८ ॥ मण्णसि मज्जंगेसु व मयभावो भूयसमुद्उब्भूओ । विन्नाणमेत्तमाया भएऽणु विणस्सइ स भूओ || १५८९|| अत्थि न य पेच्चसण्णा जं पुव्वभवेऽभिहाणममुगो त्ति । जं भणियं न भवाओ भवंतरं जाइ जीवो ति ॥ १५९०॥ गौतम ! इत्यामन्त्रणम्, वेदपदानां श्रुतिवाक्यानाममीषां "विज्ञानघन एवैतेभ्यः" इत्यादीनां चेतसि वर्तमानानामर्थं यथास्थितं त्वं न जानासि नावबुध्यसे । किमिति ? अत आह- यद् यस्मात् त्वमात्माभिप्रायेणैवंभूतमिहार्थं मन्यसे विकल्पयसीति संबन्धः । कथंभूतम् ? इत्याह- 'विष्णाणघणो चिय त्ति' पृथिव्यादिभूतानां विज्ञानलवसमुदायो विज्ञानघनः पृथिव्यादिविज्ञानांशानां पिण्ड इत्यर्थः ; अवधारणं त्वात्मवादिपरिकल्पितस्य भूतसमुदायातिरिक्तस्य ज्ञान दर्शनादिगुणाश्रयस्यात्मनो निरासार्थम् । भूतेभ्यः पृथिव्यादिभ्यः समुदितेभ्यो न तु व्यस्तेभ्यः, ज्ञानस्य तत्समुदाय परिणामाङ्गीकारादिति भावः, मद्याङ्गेषु मद्यकारणेषु धातक्यादिषु मदभाव इत्रः कथंभूतो विज्ञानघनः ? इत्याह- 'भूयसमुदउन्भूओ विन्नाणमेत्तमाय त्ति' भूतसमुदयादुद्भूतस्तदैव जातो न तु परभवात् कश्चि दायात विज्ञानमात्ररूप आत्मेत्यर्थः समुत्थायोत्पद्य ततस्तान्येव पृथिव्यादीनि भूतानि विनाशमनुवानान्यनु लक्षीकृत्य भूयः पुनरपि स विज्ञानघनोविज्ञानमात्ररूप आत्मा विनश्यति, न त्वात्मवादिनामिवान्यभवं याति । अत एव न प्रेत्यभवे परभवे संज्ञास्ति, यत् पूर्वभवे नारकादिजन्मन्यभिधानमासीत् तत् परभवे नास्ति, यदुत अमुको नारको देवो वा भूत्वेदानीं मनुष्यः संवृत्त इत्यादि, नारकाः प्रागेव सर्वनाशं नष्टत्वादिति भावः । किमिह वाक्ये तात्पर्यवृत्या प्रोक्तं भवति ? इत्याह- 'जं भणियमित्यादि' सर्वथात्मनः समुत्पद्य विनष्टत्वाद् न भवाद् भवान्तरं कोऽपि यातीत्युकं भवति ।। १५८८ ।। १५८९ ।। ११२० ॥ यद्येवंभूतमस्य वेदवाक्यस्यार्थमहमवगच्छामि, तः किम् ? इत्याह ८६ १ गौतम ! वेदपदानामेषामर्थं च त्वं न जानासि । यद् विज्ञानघन एवं भूतेभ्यः समुत्थाय ॥। १५८८ ॥ मन्यसे मयाविव मदभावो भूतसमुदयोद्भूतः । विज्ञानमाश्रमात्मा भूतेऽनु विनश्यति स भूयः ॥ १५८९ ॥ अस्ति च प्रेत्यसंज्ञा यत् पूर्वभवेऽभिधाननमुक इति । यद् भणितं न भवाद् भवान्तरं याति जीव इति ॥ १५९० ॥ For Personal and Private Use Only बृहद्वृत्तिः । ।।६८१॥ www.jainelibrary.org
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy