SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥६७९ ॥ Jain Educationa Internation परः प्राह - यदि पुनर्दर्शितन्यायेन स आत्मा सर्वेष्वपि नारक- तिर्यङ् नरा-मरपिण्डेषु व्योमत्रदेक एव भवेद् न तु संसारीतरादिभेदभिन्नः तर्हि किं नाम दूषणं स्यात् । एवमुक्ते भगवानाह - गौतम ! तद् व्योम सर्वेष्वपि पिण्डेषु मूर्तिविशेषेषु स्थितमेकलिङ्ग |वैसदृश्याभावादेकरूपमेव, इति युक्तं तस्यैकत्वम्, जीवस्त्वयं विचार्यत्वेन प्रस्तुतो न तथा नैकलिङ्गः सर्वत्र दृश्यते, प्रतिपिण्डं तस्य विलक्षणत्वात्, लक्षणभेदे च लक्ष्यभेदात् इति न तस्यैकत्वमिति ।। १५८१ ॥ अत्र प्रयोगमाह - नाणा जीवा कुंभादर व्व भुवि लक्खणाइभेयाओ । सुह-दुक्ख-बंध मोक्खाभावो य जओ तदेगत्ते ॥१५८२ ॥ नानारूपा व जीवाः परस्परं भेदभाज इत्यर्थः । लक्षणादिभेदादिति हेतुः कुम्भादय इवेति दृष्टान्तः, यच्च न भिन्नं न तस्य लक्षणभेदः, यथा नभस इति । सुख-दुःख-बन्ध - मोक्षाभावश्च यस्मात् तदेकत्वे तस्माद् भिन्ना एव सर्वेऽपि जीवा इति ।। १५८२ ।। कथं पुनस्तेषां प्रतिपिण्डं लक्षणभेदः १ इत्याह जेणोवओगलिंगो जीवो भिन्नो य सो पइसरीरं । उवओगो उक्करिसा वगरिसओ तेण तेऽणंता ॥। १५८३ ॥ येन ज्ञान- दर्शनोपयोगलक्षणोऽसौ जीवः, स चोपयोगः प्रतिशरीरमुत्कर्षापकर्षभेदादनन्तभेदः, तेन जीवास्तद्भेदादनन्तभेदा एवेति । तदेवं भावितं 'नाणा जीवा' इत्यादि पूर्वार्धम् ।। १५८३ ।। I इदानीं 'सुख- दुक्ख' इत्यायुत्तरार्ध भावयन्नाह— ऍगते सव्वगयत्तओ न मोक्खादओ नभस्सेव । कत्ता भोत्ता मंता न य संसारी जहागासं ॥। १५८४ ॥ एकत्वे जीवानां सुख-दुःख-बन्ध-मोक्षादयो नोपपद्यन्ते, सर्वगतत्वात्, नभस इव, यत्र तु सुखादयो न तत् सर्वगतं यथा १ नाना जीवाः कुम्भादय इव भुवि लक्षणादिभेदात् । सुख-दुःख-बन्ध-मोक्षाभावश्च यतस्तदेकत्वे ॥। १५८२ ॥ २ येनोपयोगलिङ्गो जीवो भिन्न स प्रतिशरीरम् । उपयोग उत्कर्षापकर्षतस्तेन तेऽनन्ताः ॥ १५८३ ॥ ३ गाथा १५८२ ।। ४ एकत्वे सर्वगतत्वतो न मोक्षादयो नभस इव । कर्ता भोक्ता मन्ता न च संसारी यथाकाशम् ।। १५८४ | For Personal and Private Use Only बृहद्वृत्तिः । ।।६७९ ।। www.janelibrary.org
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy