________________
विशेषा
बदत्ति
॥६७०||
हसास
प्रयोगः- देहस्य संबन्धिनो ज्ञानादयो गुणा न भवन्त्येव, तस्य मूर्तिमत्त्वात् , चाक्षुषत्वाद् वा, घटवत् । न च द्रव्यरहितो गुणः समस्ति । ततो यो ज्ञानादिगुणानामनुरूपोऽमृतः, अचाक्षुषश्च गुणी, स देहातिरिक्तो जीवो ज्ञातव्यः । आह - ज्ञानादयो न देहस्येति प्रत्यक्षबाधितमिदम् , देह एव ज्ञानादिगुणानां प्रत्यक्षेणैव ग्रहणात् । तदयुक्तम् , अनुमानवाधितत्वादस्य प्रत्यक्षस्य, तथाहिइहेन्द्रियातिरिक्तो विज्ञाता, तदुपरमेऽपि तदुपलब्धार्थानुस्मरणात् , यो हि यदुपरमेऽपि यदुपलब्धमर्थमनुस्मरति, स तस्मादर्थान्तरं दृष्टः, यथा- पञ्चवातायनोपलब्धार्थानुस्मता देवदत्त इत्यादि वायुभूतिप्रश्ने वक्ष्याम इति ।। १५६२ ।। उपसंजिहीर्षराहइय तुह देसेणायं पच्चक्खो सव्वहा महं जीवो । अविहयनाणतणओ तुह विण्णाणं व पडिवज्जा ॥१५६३॥
इत्येवमुक्तप्रकारेण स्वशरीरे तवापि देशतः प्रत्यक्षोऽयमात्मा, छद्मस्थत्वेन भवतः सर्वस्यापि वस्तुनो देशविषयत्वात् , घटवत् , तथाहि- सर्वमपि स्व-परपर्यायतोऽनन्तपर्यायं वस्तु, छद्मस्थश्च प्रत्यक्षेण साक्षात् तद्देशमेव गृह्णाति । प्रत्यक्षेण च प्रदीपादिप्रकाशेनेव देशतः प्रकाशिता अपि घटादयो व्यवहारतः प्रत्यक्षा उच्यन्त एव । सर्वात्मना च केवलिप्रत्यक्षमेव वस्तु प्रकाशयति । अतो ममापतिहतानन्तज्ञानत्वेन सर्वात्मनापि प्रत्यक्षोऽयं जीवः, यथाऽतीन्द्रियमपि त्वत्संशयविज्ञानमिति पतिपद्यस्वेति ॥१५६३ ।।
परशरीरे तर्हि कथम् ? इत्याह
ऐवं चिय परदेहेऽणुमाणओ गिण्ह जीवमत्थि ति। अणुवित्ति-निवित्तीओ विन्नाणमयं सरूवे व्व ॥१५६४॥
यथा स्वदेहे, एवं परदेहेऽपि गृहाण जीवमनुमानतः । कथम् ? इत्याह- अस्ति विद्यत इति । कथंभूतं जीवम् ? इत्याहविज्ञानमयं विज्ञानात्मकम् । अनुमानमेव सूचयन्नाह- 'अणुवित्ति-निवित्तीओ सरूवे व त्ति' इदमुक्तं भवति- परशरीरेऽप्यस्ति जीवः, इष्टा-निष्टयोः प्रवृत्ति-निवृत्तिदर्शनात् , यथा स्वरूपे स्वात्मनि, इह यत्रेष्टा-निष्टयोः प्रवृत्ति-निवृत्ती दृश्येते, तत्सात्मक दृष्टम् , यथा स्वशरीरम् , तथा च प्रवृत्ति-निवृत्ती दृश्येते परशरीरे, अतस्तदपि सात्मकम् ; आत्माभावे चेष्टा-निष्टप्रवृत्ति-निवृत्ती न भवतः, यथा घटे, इत्यनुमानात् परशरीरेऽपि जीवसिद्धिः॥ १५६४ ॥
इति तव देशेनार्य प्रत्यक्षः सर्वथा मम जीवः । अविहतज्ञानत्वतस्तव विज्ञानमिव प्रतिपद्यस्य ।। १५६३ ॥ २ एवमेव परदेहेऽनुमानतो गृहाण जीवमस्तीति । अनुवृत्ति-निवृत्तिभ्या विज्ञानमयं स्वरूप इव ॥ १५६४ ॥
||६७०॥
कासAPE
Jan Education Internati
For Personal and Private Use Only
www.janeltrary.org