SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ विशेषा. बृहद्वत्तिः । , अत्र स्वात्मग्राहक, निरालम्बनाः सर्वे प्रत्ययाः, सुख दुःखादयः। प्रत्यक्षसिद्धपपि या ॥६६७॥ करमाटाकाहाकासासव तद् न प्रमाणान्तरेण साध्यम् , तथा स्वशरीर एवात्मसंवेदनसिद्धाः सुख-दुःखादयः। प्रत्यक्षसिद्धमपि सग्राम-नगरं विश्वं शून्यवादिनं प्रति साध्यत एवेति चेत् । नैवम् , 'निरालम्बनाः सर्वे प्रत्ययाः, प्रत्ययत्वात् , स्वमप्रत्ययवत् , इत्यादेस्तदुद्भावितबाधकप्रमाणस्यैव तत्र निराकरणात् , अत्र वात्मग्राहके प्रत्यक्षे बाधकप्रमाणाभावादिति ।। १५५४ ॥ इतश्चायं प्रत्यक्षो जीवः । कुतः ? इत्याह__ कय करेमि काहं वाहमहं पच्चया इमाउ य । अप्पा स पञ्चक्खो तिकालकज्जोवएसाओ॥ १५५५ ॥ वेत्यथवा, 'कृतवानहम् , करोम्यहम् , करिष्याम्यहम् '; 'उक्तवानहम् , ब्रवीम्यहम् , वक्ष्याम्यहम्', 'ज्ञातवानहम् , जानेऽहम् , ज्ञास्याम्यहम्' इत्यादिप्रकारेण योऽयं त्रैकालिकः कार्यव्यपदेशः, तद्विषयप्रयुज्यमानतया तत्समुत्थो योऽयमहंप्रत्ययः, एतस्मादपि 'प्रत्यक्ष एवाऽयमात्मा' इति प्रपद्यस्व । अयं ह्यहंप्रत्ययो नानुमानिकः, अलैङ्गिकत्वात् । नाप्यागमादिप्रमाणसंभवः, तदनभिज्ञानानां बाल-गोपालादीनामप्यन्तर्मुखतयाऽऽत्मग्राहकत्वेन स्वसंविदितस्य तस्योत्पादात् , घटादौ चानुत्पादादिति ।। १५५५ ॥ अपि च, कैह पडिवण्णमहं ति य किमत्थि नत्थि त्ति संसओ कह णु ? । सइ संसयम्मि वायं कस्साहपञ्चओ जुत्तो ? ॥१५५६॥ हन्त ! कथमसति जीवे 'अहम्' इति प्रतिपन्नं त्वया, विषयाभावे विषयिणोऽनुत्थानप्रसङ्गात् ? । देह एवास्य प्रत्ययस्य विषय इति चेत् । न, जीवविषमुक्तेऽपि देहे तदुत्पत्तिप्रसङ्गात् । सति च जीवविषयेऽस्मिन्नहंपत्यये 'किमहमस्मि नास्मि' इति भवतः संशयः कथं केन प्रकारेणोपजायते ? अहंपत्ययग्राह्यस्य जीवस्य सद्भावात् 'अस्म्यहम्' इति निश्चय एव युज्यत इति भावः। सन्ति वास्मिनात्मास्तित्वसंशये कस्यायमहंप्रत्ययो युज्यते, निर्मूलत्वेन तदनुत्थानप्रसङ्गात् ? इति ॥ १५५६ ॥ जीवाभावे संशयविज्ञानमपि न युज्यत एवेति दर्शयन्नाहजइ नत्थि संसइ च्चिय किमत्थि नत्थि त्ति संसओ कस्स ? । संसइए व सरूवे गोयम ! किमसंसयं होज्जा ? ॥१५५७॥ - कृतवान् करोमि करिष्यामि वाहमहंप्रत्ययादस्माच्च । आत्मा स प्रत्यक्षस्बैकालिककार्योपदेशात् ॥ १५५५ ॥ २ कथं प्रतिपनामहमिति च किमस्मि नास्मीति संशयः कथं नु । सति संशये चायं कस्याहंप्रत्ययो युक्तः। ॥१५५६॥ ३ क. ग. 'मस्ति नास्ति'। ४ यदि नास्ति संपायी एवं किमस्मि नास्मीति संशयः कस्यो । संशयिते वा स्वरूपे गीतम! किमसंशयं भवेत् ॥ १५५७ ॥ डामारस्वररर ॥६६७॥ door Jan Education Internatio For Personal and Private Use Only www.janeitrary.org
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy