SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ बृहद्वत्तिः । ॥६६४॥ इत उर्व "पंथं किर देसित्ता' इत्यादिका सर्वापि निर्गमवक्तव्यता मूत्रसिद्धव । यच्चेह दुरवगम तद् मूलावश्यकविवरणादवगन्तव्यं तावत् , यावत् प्रथमगणधरवक्तव्यतायां भाष्यम् ।। जीवे तुह संदेहो पच्चक्खं जं न घिप्पइ घडो व्य । अच्चतापच्चक्खं च नात्थ लाए खपुप्फ व ॥१५४९॥ आयुष्मन् इन्द्रभूने ! तवैष संदेहः-किमयमात्माऽस्ति, नास्ति वा, उभयहेतुसद्भावात् । तत्र नास्तित्वहेतवोऽमी-नास्त्यात्मा, प्रत्यक्षेणात्यन्तमगृह्यमाणत्वात् , इह यदत्यन्ताप्रत्यक्षं तल्लोके नास्त्येव, यथा खपुष्पम् , यच्चास्ति तत्प्रत्यक्षेण गृह्यत एव, यथा घट इत्यसौ व्यतिरेकदृष्टान्तः । अणवोऽपि ह्यप्रत्यक्षाः, किन्तु घटादिकार्यतया परिणतास्ते प्रत्यक्षत्वमुपयान्ति, न पुनरेवमात्मा कदाचिदपि भावप्रत्यक्षमुपगच्छति, अतोऽत्रात्यन्तविशेषणमिति ।। १५४९ ॥ एवं च मन्यसे त्वं, किम् ? इत्याह_ न य सोऽणुमाणगम्मो जम्हा पच्चक्खपुव्वयं तं पि । पुवोवलडसंबंधसरणओ लिंग-लिंगाणं ॥ १५५० ॥ न चासावात्माऽनुमानगम्यः, यस्मात् तदप्यनुमानं प्रत्यक्षपूर्वकं प्रवर्तते । कुतः ? इत्याह- 'पुब्बोवलद्धेत्यादि' लिङ्गयते गम्यतेऽतीन्द्रियार्थोऽनेनेति लिङ्गम् । अथवा लीनं तिरोहितमर्थ गमयतीति लिङ्गं धूम-कृतकत्वादिकम् , तदस्यास्तीति लिङ्गी बढ्य-ऽनित्यत्वादिः, तयोलिङ्ग-लिङ्गिनोर्यः पूर्व महानसादौ प्रत्यक्षादिनोपलब्धः कार्यकारणभावादिकः संवन्धस्तस्य यत् स्मरणं तस्मादिनि । इदमुक्तं भवति- पूर्व महानसादावग्नि-धूमयोलिङ्गि-लिङ्गयोरन्वयव्यतिरेकवन्तमविनाभावमध्यक्षतो गृहीत्वा तत उत्तरकालं कचित् कान्तार-पर्वतनितम्बादौ गगनावलम्बिनीं धूमलेखामवलोक्य प्राग् गृहीतं संबन्धमनुस्मरति, तद्यथा- यत्र यत्र धृमस्तत्र तत्र प्रागई वह्निमद्राक्षम् , यथा महानसादौ, धुमश्चात्र दृश्यते, तस्माद् वहिनापीह भवितव्यम् , इत्येवं लिङ्गग्रहण-संबन्धस्मरणाभ्यां तत्र प्रमाता हुतभुजमवगच्छति । न चैवमात्मना लिङ्गिना सार्धं कस्यापि लिङ्गस्य प्रत्यक्षेण संबन्धः सिद्धोऽस्ति, यतस्तत्संबन्धमनुस्मरतः पुनस्तल्लिङ्गदर्शनाजीचे संप्रत्ययः स्यात् । यदि पुनर्जीव-लिङ्गयोः प्रत्यक्षतः संवन्धसिद्धिः स्यात् तदा जीवस्यापि प्रत्यक्षत्वापत्त्याऽनुमानवैययं स्यात् , तत एव तत्सिद्धेरिति ॥ १५५० ॥ एतदेवाह १ आवश्यकनियुकी पृ० २२ । २ जीवे तव संदेहः प्रत्यक्षं यद् न गृह्यते घर इव । अत्यन्ताप्रत्यक्षं च नास्ति लोके खपुष्पमिव ।। १५४९॥ ३ प. ज. 'पि प्रत्यक्षभावमु'। न च सोऽनुमानगम्यो यस्मात् प्रत्यक्षपूर्वकं तदपि । पूर्वोपलब्धसंवश्वमरणतो लिङ्ग-लिनिनोः ॥ १५५० ।। ॥६६४॥ Jan Education Internal For Personal and Private Use Only ww.janelbrary.org
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy