SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ विशेषा० SHA ॥६६॥ तदङ्गत्वमेव द्रव्यादीनां दर्शयति वीरो दवं खेत्तं महसेणवणं पमाणकालो य । भावो य भावपुरिसो समासओ निग्गमंगाई ॥ १५४५ ।। यतो द्रव्यात् सामायिक निर्गतं तद् द्रव्यमत्र श्रीमन्महावीरो मन्तव्यः । यस्मिंश्च क्षेत्रे तद् निर्गतं तदिह महसेनवनमवगन्तव्यम् । कालस्तु प्रथमपौरुषीलक्षणः प्रमाणकालः । भावस्तु भावपुरुषो वक्ष्यमाणलक्षणः। एतानि समासतः संक्षेपतः सामायिकस्य निर्गमाङ्गानीति ॥ १५४५ ॥ एतदेव दर्शयति-- सामइयं वीराओ महसेणवणे पमाणकाले य । भावपुरिसा हि भावो विणिग्गओ वक्खमाणोऽयं ॥१५४६॥ गतार्था । नवरं श्रीमन्महावीरजीवलक्षणाद् भावपुरुषादयं वक्ष्यमाणविस्तरखरूपः सामायिकलक्षणो भावो विनिर्गतः । इह च क्षायोपशामिके भावे वर्तमानत्वात् 'सामायिक भावः' इत्युक्तम् ॥ १५४६ ॥ अथ महावीरलक्षणस्य द्रव्यस्य निर्गमं तावदभिधित्सुराह इच्चवमाई सव्वं दवाहीणं जओ जिणस्सेव । तो निग्गमणं वोत्तुं वोच्छं सामाइयस्स तओ ॥ १५४७ ॥ इत्येवमादिकं क्षेत्र-कालनिर्गमनादिकं सामायिकाध्ययना-ऽऽवश्यकश्रुतस्कन्धा-ऽऽचारादिकं वा सर्वमपि यतो यस्माद् द्रव्यस्य | महावीरलक्षणस्याधीनम् । ततस्तस्यैव महावीरजिनस्य निर्गमनमुक्त्वा ततः सामायिकस्य निर्गमनं वक्ष्य इति ॥ १५४७॥ ननु महावीरजिनस्यापि निर्गमनं कथं वक्तव्यम् ? इत्याह-- "मिच्छत्ताइतमाओ स निग्गओजह य केवलं पत्तो । जह य पसूयं तत्तो सामइयं तं पवक्खामि ॥१५४८॥ तमिति तदेतत् सर्व प्रवक्ष्यामि ॥ इति गाथापश्चदशकार्थः ॥ १५४८ ॥ वीरो द्रव्यं क्षेत्र महासेनवनं प्रमाणकालश्च । भावश्च भावपुरुषः समासतो निर्गमानानि ॥ १५४५ । २ सामायिक वीराद् महासेनवने प्रामाणकाले च । भावपुरुषादि भावो विनिर्गतो वक्ष्यमाणोऽयम् ॥ १५५५ ।। इस्पेवमादि सर्व ग्याधीनं यतो जिनस्यैव । ततो निर्गमनमुक्त्वा वक्ष्ये सामायिकस्य ततः ॥ १५४७ ।। ४ मिथ्यात्वादितमसः स निर्गतो यथा न केवलं प्राप्तः । यथा च प्रसूतं ततः सामायिकं तत् प्रवक्ष्यामि ।। १५५८।। ककककटर-ANTARA For and Pri n www.janeibrary.org
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy