________________
बृहदत्तिः ।
विशेषा. ॥६५२॥
बाहर
ततो निर्दिष्टस्य सामायिकार्थस्य त्रिलिङ्गत्वाद् निर्देश्यवशादपि संग्रह-व्यवहारमतेन सामायिकस्य त्रिलिङ्गतापि भवति, यथा 'सामायिकं स्त्री' इत्यादि, एतच्च स्वयमेव द्रष्टव्यम् ॥ १५१३ ॥ १५१४ ।।
"निद्देसयमुज्जुसुओ' इति व्याचिख्यासुराहउज्जुसुओ निदेसगवसेण सामाइयं विणिदिसइ । वयणं वत्तुरहीणं तप्पज्जाओ य तं जम्हा ॥१५१५॥
ऋजुमूत्रनयो निर्देशकवशेनाभिधातृपारतन्त्र्येण सामायिक निर्दिशति, यदेव निर्देशकस्य लिङ्गं तदेव सामायिकस्यासौ मन्यते, यथा- 'सामायिकं स्त्री' इत्यादि, वचनस्य वक्त्रधीनत्वात् , तत्पयार्यत्वाच्च, विज्ञानवदिति ॥ १५१५ ॥
अथ वचनस्य वक्त्रधीनत्वे युक्तिमाद___ करणत्तणओ मण इव सपज्जयाओ घडाइरूवमिव । साहीणत्तणओ विय सधणं व वओ वयंतस्स ॥१५१६॥
___'वदत एव संबन्धि वचः' इति पर्यन्ते प्रतिज्ञा । अत्र सदृष्टान्तान् हेतूनाह- करणत्वात् , मनोवन ; तथा, स्वपर्यायत्वात् , घटादे रूपादिवत् । तथा, स्वाधीनत्वात् , स्वधनवदिति ॥ १५१६ ।।
युक्त्यन्तरमाहतह सुत्त-दुरुत्ताओ तस्सेवाणुग्गहो-वघायाओ। तस्स तयमिंदियं पिव इहरा अकयागमो होज्जा ॥ १५१७ ॥
'तस्यैव वक्तुस्तद् वचः' इति पक्षः, वचनस्य सूक्तत्व-दुरुक्तत्वाभ्यां वक्तुरेवानुग्रहो-पघातदर्शनात् , इह यस्य यन्निमित्तावनुग्रहोपघातौ तस्य तदात्मीयम् , यथा देवदत्तादेरिन्द्रियम् , दृश्यते च वचनमूक्तत्व-दुरुक्तत्वाभ्यां वक्तुरनुग्रहो-पघातौ, तस्मात् तत् तस्यात्मीयम् । विपर्यये बाधकमाह- इतरथा अन्यथा वचनस्य वक्तुरसंबन्धित्वे तस्यानुग्रहो-पघातयोरकृताभ्यागम एव स्यादिति ॥ १५१७॥ अत्र परः प्राह
१ गाथा १५०५। २ जुसूत्रो निर्देशकवशेन सामायिकं विनिर्दिशति । वचनं वक्तुरधीनं तत्पर्यायच तद् यस्मात् ॥ १५१५ ॥ ३ करणत्वतो मन इव स्वपर्ययाद् घटादिरूपमिव । स्वाधीनत्वतोऽपिच स्वधनमिव बचो वदतः ॥ १५॥ ४ तथा सूक्त-दुरुक्ताभ्यां तस्यैवानुग्रहो-पघाताभ्याम् । तस्य तदिन्द्रियमिवेतरथाऽकृतागमो भवेत् ॥ १५१७॥
॥६५२॥
FolloTESTBहार
For
d
Prive
Only