________________
विशेषा
बृहद्वृत्तिः ।
॥६४५|
अथोद्देशोद्देशं भावोद्देशं चाह
उद्देसो उद्देसी उद्देसण्णो तयत्थवेत्ता वा । उद्देसुद्देसोऽयं भावो भावि त्ति भावम्मि ॥ १४९६ ॥
उद्देशः पुलाकोद्देशकादिः, स एवोद्दिश्यमानत्वादुद्देश उद्देशोद्देशः । स चायं विज्ञेयः । कः ? इत्याह- उद्देश इति; पुलाकोदेशकादिक उद्देशोऽप्युद्दिश्यमानत्वेनोद्देशोदेश उच्यते । तेन वोदेशेनोद्देशोऽभिधानं, यथा 'उद्देशी' इति । तस्माद् वोद्देशो यथा- उद्देशज्ञः । तस्मिन् वोद्देशो यथा तस्योद्देशकस्यार्थवेत्तेत्यादि । 'भावम्मि त्ति' भावविषय उद्देशो भावोद्देशः । कः ? इत्याह- 'भावो त्ति औदयिकादिको भाव उद्दिश्यतेऽभिधीयत इत्युद्देशः, भावश्चासावुद्देशश्च भावोद्देश इत्यर्थः । तेन वा भावेनोद्देशो भावोद्देशो यथा 'भावी' इत्यादि पूर्वोक्तानुसारेण वाच्यम् ।। इति गाथानवकार्थः ।। १४९६ ।।
अथोद्देशव्याख्यानेन निर्देशमप्यतिदिशन्नाह
ऐमेव य निदेसो अट्ठविहो सो वि होइ नायव्यो । अविसेसियमुद्देसो विसेसिओ होइ निदेसो ॥१४९७॥
एवमेव यथोद्देश उक्तस्तथा निर्देशोऽप्यष्टविध एव भवति ज्ञातव्यः । सर्वथा सामान्यप्रतिषेधार्थमाह-किन्त्वविशेषितसामान्यनाम-स्थापनादिरूप उद्देशः, विशेषितनामादिरूपस्तु स एव निर्देशो भवतीति विशेषः ।। इति नियुक्तिगाथाक्षरार्थः ॥१४९७।।
भावार्थ तु भाष्यकारः प्राह
नाम जिणदत्ताई ठवणा य विसिढवत्थुनिखेवो । दवे गोमं दंडी रहि त्ति तिविहो सचिवाई ॥१४९८॥ वस्तुनः पुरुषादेर्यत् पुरुषादिकं सामान्यनाम स नामोद्देश उक्तः, यत्तु तस्यैव विशेषनाम स इह नामनिर्देश उच्यते, यथा जिनदत्तादि । सामान्यस्य चन्द्रादेवस्तुनः स्थापना स्थापनोद्देश उक्तः, इह तु विशिष्टस्य सौधर्माधिपत्यादिवस्तुनो यः स्थापनारूपो निक्षेपः स स्थापनानिर्देशः। द्रव्यस्यापि त्रिविधस्य सचित्तादेर्विशिष्टस्य यो विशिष्टाभिधानरूपो निर्देशः स इह द्रव्यनिर्देशः। तत्र | सचित्तद्रव्यविशेषस्य निर्देशो यथा गौरित्यादि, अचित्तस्य तु दण्ड इत्यादि, मिश्रस्य तु रथ इत्यादि । रथस्य चाश्वादियुक्तस्येह मिश्रता
१ उद्देश उद्देशी उद्देशज्ञस्तदर्थवेत्ता वा । उद्देशोद्देशोऽयं भावो भावीति भावे ॥ १४९६ ॥ २ एवमेव च निर्देशोऽष्टविधः सोऽपि भवति ज्ञातव्यः । अविशषित उद्देशो विशेषितो भवति निर्देशः ॥ १४९७ ॥ ३ नाम जिनदत्तादि स्थापना च विशिष्टवस्तुनिक्षेपः । द्रव्ये गोमान् दण्डी रथीति विविधः सचित्तादिः ॥ १४९८ ॥
Rece
||६४५॥
EHARS
Jai Education Internatio
For Personal and Private Use Only
www.jaineltrary.org