SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ विशेषा बृहद्वृत्तिः । ॥६४५| अथोद्देशोद्देशं भावोद्देशं चाह उद्देसो उद्देसी उद्देसण्णो तयत्थवेत्ता वा । उद्देसुद्देसोऽयं भावो भावि त्ति भावम्मि ॥ १४९६ ॥ उद्देशः पुलाकोद्देशकादिः, स एवोद्दिश्यमानत्वादुद्देश उद्देशोद्देशः । स चायं विज्ञेयः । कः ? इत्याह- उद्देश इति; पुलाकोदेशकादिक उद्देशोऽप्युद्दिश्यमानत्वेनोद्देशोदेश उच्यते । तेन वोदेशेनोद्देशोऽभिधानं, यथा 'उद्देशी' इति । तस्माद् वोद्देशो यथा- उद्देशज्ञः । तस्मिन् वोद्देशो यथा तस्योद्देशकस्यार्थवेत्तेत्यादि । 'भावम्मि त्ति' भावविषय उद्देशो भावोद्देशः । कः ? इत्याह- 'भावो त्ति औदयिकादिको भाव उद्दिश्यतेऽभिधीयत इत्युद्देशः, भावश्चासावुद्देशश्च भावोद्देश इत्यर्थः । तेन वा भावेनोद्देशो भावोद्देशो यथा 'भावी' इत्यादि पूर्वोक्तानुसारेण वाच्यम् ।। इति गाथानवकार्थः ।। १४९६ ।। अथोद्देशव्याख्यानेन निर्देशमप्यतिदिशन्नाह ऐमेव य निदेसो अट्ठविहो सो वि होइ नायव्यो । अविसेसियमुद्देसो विसेसिओ होइ निदेसो ॥१४९७॥ एवमेव यथोद्देश उक्तस्तथा निर्देशोऽप्यष्टविध एव भवति ज्ञातव्यः । सर्वथा सामान्यप्रतिषेधार्थमाह-किन्त्वविशेषितसामान्यनाम-स्थापनादिरूप उद्देशः, विशेषितनामादिरूपस्तु स एव निर्देशो भवतीति विशेषः ।। इति नियुक्तिगाथाक्षरार्थः ॥१४९७।। भावार्थ तु भाष्यकारः प्राह नाम जिणदत्ताई ठवणा य विसिढवत्थुनिखेवो । दवे गोमं दंडी रहि त्ति तिविहो सचिवाई ॥१४९८॥ वस्तुनः पुरुषादेर्यत् पुरुषादिकं सामान्यनाम स नामोद्देश उक्तः, यत्तु तस्यैव विशेषनाम स इह नामनिर्देश उच्यते, यथा जिनदत्तादि । सामान्यस्य चन्द्रादेवस्तुनः स्थापना स्थापनोद्देश उक्तः, इह तु विशिष्टस्य सौधर्माधिपत्यादिवस्तुनो यः स्थापनारूपो निक्षेपः स स्थापनानिर्देशः। द्रव्यस्यापि त्रिविधस्य सचित्तादेर्विशिष्टस्य यो विशिष्टाभिधानरूपो निर्देशः स इह द्रव्यनिर्देशः। तत्र | सचित्तद्रव्यविशेषस्य निर्देशो यथा गौरित्यादि, अचित्तस्य तु दण्ड इत्यादि, मिश्रस्य तु रथ इत्यादि । रथस्य चाश्वादियुक्तस्येह मिश्रता १ उद्देश उद्देशी उद्देशज्ञस्तदर्थवेत्ता वा । उद्देशोद्देशोऽयं भावो भावीति भावे ॥ १४९६ ॥ २ एवमेव च निर्देशोऽष्टविधः सोऽपि भवति ज्ञातव्यः । अविशषित उद्देशो विशेषितो भवति निर्देशः ॥ १४९७ ॥ ३ नाम जिनदत्तादि स्थापना च विशिष्टवस्तुनिक्षेपः । द्रव्ये गोमान् दण्डी रथीति विविधः सचित्तादिः ॥ १४९८ ॥ Rece ||६४५॥ EHARS Jai Education Internatio For Personal and Private Use Only www.jaineltrary.org
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy