SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ बृहद्वत्तिः । हेतुभूनेन य उद्दिश्यतेऽभिधीयते स द्रव्योद्देशः, यथा द्रव्यपतिरित्यादि । यदिवा, ततस्तस्माद् द्रव्यादुद्देशोऽभिधानप्रवृत्तिव्योद्देशः, यथा विशेषाद्रव्यवानित्यादि । अथवा, तस्मिन् द्रव्ये सत्युद्देशोऽभिधानप्रवृत्तिद्रव्योद्देशः, यथा सद्रव्य इत्यादिः सिंहासने राजा, चूते कोकिलः, वने मयूर इत्यादि वा । एममुद्दिश्यते तत् , उद्दिश्यते तेन वेत्यादिव्युत्पत्त्या क्षेत्रम् , क्षेत्री, क्षेत्रपतिः, क्षेत्रे जातं क्षेत्रमित्यादिकः ॥६४४॥ सर्वोऽपि क्षेत्रोद्देश इति ।। १४९१ ॥ १४९२ ॥ कालो कालाईयं कालोवेयं ति कालजायं ति । संखेवो त्ति समासो अंगाईणं तओ तिण्हं ॥ १४९३ ॥ अंग-सुयक्खंध-ज्झयणाणं नियनियप्पभेयसंगहओ । होइ समासुद्देसो जहंगमंगी तज्झेया ॥ १४९४ ॥ एमेव य सुयक्खंधो तस्सज्झेया तयत्थविण्णाया। अज्झयणं अज्झयणी तस्सज्झेया तयत्थण्णो ॥१४९५॥ 'कालो त्ति काल एवोद्दिश्यमानत्वादुद्देशः कालोदेशः । तेन वा कालेनोद्देशः कालोद्देशः, यथा कालातीतं कालातिक्रान्तमिदं वस्त्विति । ततो वा कालादुद्देशः कालोद्देशः, यथा कालोपेतं कालप्राप्तमिति । तस्मिन् वा काले जातं कालजातमित्यादिकः कालोद्देशः। अथ समासोद्देशं विवक्षुराह- 'संखेवो इत्यादि' संक्षेपेण विस्तरवतः संकोचनं समास उच्यते । तकोऽयं चेहाङ्गादीनां त्रयाणां विवक्षितः। एतदेव दर्शयति- 'अङ्गेत्यादि' अङ्गं, श्रुतस्कन्धः, अध्ययनम् , इत्येष समासो भवति । कुतः, इत्याह-निजनिजमभेदसंग्रहादिति । अस्याङ्गादिसमासस्योद्देशनमभिधानं समासोदेशः । कः ?, इति दर्शयति- यथा 'अङ्गम्' इति, तदेवोद्दिश्यमानत्वादुद्देश इत्यर्थः । तेन वाङ्गरूपसमासेनोद्देशः समासोद्देशः, यथा- अङ्गीति, तस्याङ्गात्मकसमासादुद्देशः, यथा तदध्येता- अङ्गाध्येतेत्यर्थः । एवं श्रुतस्कन्धात्मकसमास एवोद्दिश्यमानत्वादुद्देशः, यथा श्रुतस्कन्ध इति । तेन वोदेशः- यथा श्रुतस्कन्धीति । तस्माद् वोदेशः, यथा तस्य श्रुतस्कन्धस्याध्येता । तस्मिन् वोद्देशः, यथा तदर्थविज्ञाता श्रुतस्कन्धार्थज्ञ इत्यादि । एवमध्ययनात्मकसमास एवोद्दिश्यत इत्युद्देशः, यथाअध्ययनमिति । तेन वोदेशः, यथा- 'अध्ययनी' इति । तस्माद् बोद्देशः, यथा- तस्याध्ययनस्याध्येता, तस्मिन् वाध्ययने सत्युद्देशः, यथा तदर्थज्ञोऽध्ययनार्थवित , इत्यादि विवक्षया सर्व भावनीयमिति ॥ १४९३ ॥ १४९४ ।। १४९५ ॥ , कालः कालातीतं कालोपेतमिति कालजातमिति । संक्षेप इति समासोऽजादीनां तकस्त्रयाणाम् ॥ १४९३ ॥ अङ्ग-श्रुतस्कन्धा ऽध्ययनानां निजनिजप्रभेदसंग्रहतः । भवति समासोदेशो यथाङ्गमङ्गी तदभ्येता ॥ १४९४ ॥ एवमेव च श्रुतस्कन्धस्तस्यायेता तदर्थविज्ञाता । अध्ययनमध्ययनी तस्याध्येता तदर्थज्ञः ॥ १४९५ ॥ ॥६४४॥ Jan Education Internatio For Personal and Private Use Only www.janeltrary.org
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy