________________
विशेषा ०
॥६४३॥
Jain Education Internatio
मित्यादि सामान्याभिधानं प्रवर्तते, तेषु वा दण्ड- कुण्डल - किरीटादिद्रव्येषु सत्सु दण्डी, कुण्डली, किरीटीत्यादिकं सामान्याभिधानं वर्तमानं दृश्यते । एवं स्थापना- क्षेत्रादिष्वपि वाच्यम् । ततो य एव द्रव्याद्युद्देशोऽभिमतः स एव सर्वोऽपि नामोद्देशः प्राप्नोति, इत्युदेशस्यैकविधत्वादष्टविधत्वं विशीर्यत इति ।। १४८९ ॥
अत्र पराभिहितमभ्युपगम्य परिहारमाह
सव्वाणुगओ नामुद्देसोऽभिहाणमेतं जं । नाणत्तं तहवि मयं मइ किरिया - वत्थुभेएहिं ॥। १४९० ॥
सत्यमुक्तं भवता, यतो यत् सामान्यमभिधानमात्रं नामोद्देशः स खलु सर्वानुगत एव, तथापि नाम-स्थापना द्रव्यायुद्देशानां नानात्वं भेदरूपं मतं संमतमेव परमार्थवेदिनाम् । कैः १, इत्याह- मतिक्रिया वस्तुभेदैः; तथाहि - यादृशी नामेन्द्रे मतिः, न तादृश्येव स्थापनेन्द्रादिषूत्पद्यते, किन्तु विलक्षणैत्रः न च यां क्रियां नामेन्द्रः करोति तामेव स्थापना- द्रव्येन्द्रादयः, किन्तु विसदृशीमेव । अत एव नामेन्द्रादिवस्तूनां परस्परं वस्तुभेदो विज्ञेयः, भिन्नमत्यादिहेतुत्वात्, घटपटादिवस्तुवदिति । एवं प्रस्तुतनाम स्थापना -द्रव्याद्युद्देशानामपि मत्यादिभेदाद् भेदो योजनीय इति ।। १४९० ।।
अथ स्थापनाद्युद्देशानाह -
ठेवण उद्देसो ठवणुसो त्ति तस्स वा ठवणा । तं तेण तओ तम्मि व दव्वाईयाणमुद्देसो ॥ १४९१ ॥ दव्वदेसो दव्वं दव्वपई दव्ववं सदव्वो त्ति । एवं खेत्तं खेत्ती खेत्तपई खेत्तजायं ति ॥ १४९२ ॥
स्थापनाया उद्देशानमुच्चारणं सामान्येनाभिधानं स्थापनादेशः । तस्य बोद्देशस्य अक्षा- ऽक्षरादिषु स्थापना स्थापनोद्देशः । द्रव्योद्देशमाह- द्रव्यादीनामुद्देशो द्रव्योद्देशः, आदिशब्दाद् द्रव्यपति द्रव्यवदादिपरिग्रहः । कया पुनर्व्युत्पत्त्या द्रव्यादयो वाच्या भवन्ति ?, इत्याह- 'तमित्यादि' तदेव द्रव्यमुद्दिश्यते उच्चार्यते 'द्रव्यम्' इत्येवं सामान्येनाभिधीयत इति द्रव्योद्देशः । द्रव्यं च तदुद्देशवेति कर्मधारय समासः । अत्र व पक्षे द्रव्यमेवोद्देशशब्दवाच्यम् । अत एव द्वितीयगाथायामाह - दव्वमिति । अथवा, तेन द्रव्येण
१ सत्यं सर्वानुगतो नामोद्देशोऽभिधानमात्रं यत् । नानात्वं तथापि मतं मति- क्रिया-वस्तुभेदैः ॥ १४९० ॥
२ स्थापनाया उद्देशः स्थापनोद्देश इति तस्य वा स्थापना । तत्तेन ततस्तस्मिन् वा द्रव्यादिकानामुद्देशः ॥ १४९३ ॥ -orient priorग्यवान् सदस्य इति । एवं क्षेत्रं क्षेत्री क्षेत्रपत्तिः क्षेत्रजातमिति ॥ १४९२ ।।
For Personal and Private Use Only
बृहद्वृत्तिः ।
||६४३॥
www.janeibrary.org.