SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ विशेषा. बृहद्वत्तिः । ॥६४।। 'सम्म-सुय-अगारीणं आवलियअसंखभार्गमेत्ताओ । अट्ठ समया चरित्ते सव्वेसु जहण्ण दो समये ॥१॥' इत्यादि । 'कियतो भवानुत्कृष्टतः सामायिकमवाप्यते ?' इत्यत्रोत्तरमभिधास्यति सम्मत्त-देसविरया पलियस्स असंखभागेमेत्ताओ । अट्ट भवा उ चरिते अणंतकालं च सुयसमए ॥१॥ इति । आकर्षणमाकर्ष एकस्मिन् नानाभवेषु वा पुनः सामायिकस्य ग्रहणं प्रतिपत्तिरिति वाच्यम् । तत्र च तिहं सहस्सपुहत्तं सयपुहत्तं च होइ विरईए । एगभवे यागरिसा एवइया होति नायव्वा ॥ १ ॥ इत्यादि वक्ष्यति । 'फोसण ति' कियत्क्षेत्रं 'सामायिकवन्तः स्पृशन्ति ?' इत्येतदभिधानीयम् । तत्र च वक्ष्यति __'सेम्मत्त-चरणसहिया सव्वं लोयं फुसेंति निरवसेसं । सत्त य चउदस भाए पंच य सुय-देसविरईए ॥ १ ॥' इत्यादि । तथा, निश्चितोक्तिनिरुक्तिः सामायिकस्य वक्तव्या । तथा चाभिधास्यति “सम्मदिट्ठि अमोहो सोही सब्भावदंसणं बोही । अविवज्जओ सुदिदि त्ति एवमाई निरुत्ताई ॥ १॥' इत्यादि । इत्युपोद्धातनियुक्तिद्वारगाथाद्वयसंक्षेपार्थः ॥ १४८४ ॥ १४८५ ॥ अथ विस्तरार्थमभिधित्सुर्भाष्यकार उद्देश-निर्देशविषयमाक्षेपं चेतस्याशक्य परिहारं तावदाह उद्देट्टुं निहिस्सइ पायं सामन्नओ विसेसो त्ति । उद्देसो तो पढमं निदेसोऽणंतरं तस्स ॥ १४८६ ॥ ननु कस्मात् 'प्रथममुद्देशस्ततो निर्देशः? इत्याशय परिहरति- 'उद्देलुमित्यादि' सामान्येन हि पूर्व वस्तूद्दिश्य ततः पश्चाद् विशेषतो निर्दिश्यते, इति शास्त्रे लोके च स्थितिः । तथा, ज्ञानमपि प्रायः प्रथमं वस्तुनः सामान्याकारग्राहकमुत्पद्यते, ततो १ सम्यक्त्व-श्रुता-ऽगारिणामावलिकाऽसंख्यभागमात्राः । अष्ट समयाश्चारित्रे सर्वेषु जघन्यतो ही समयी ॥१॥ २घ, ज. 'गमित्ता'। ३ सम्यक्त्व-देशविरती पल्यस्यासंख्यभागमात्रान् । अष्ट भवांस्तु चारित्रेऽनन्तकालं च श्रुतसामायिके। प्रयाणां सहस्रपृथक्त्वं शतपृथक्त्वं च भवति विरतेः । एकभवे आकर्षा एतावन्तो भवन्ति ज्ञातव्याः ॥१॥ ५ सम्यक्त्व-चरणसहिताः सर्व लोकं स्पृशान्ति निरवशेषम् । सप्त च चतुर्दश भागान् पञ्ज्ञ च श्रुत-देशविरत्योः ॥1॥ इसम्यग्दृष्टिरमोहः शुद्धिः सनावदर्शनं बोधिः । अविपर्ययः सुदृष्टिरित्येवमादीनि निरुक्तानि ॥१॥ घ. छ. 'हरंस्ताव' । ८ उद्दिश्य निर्दिश्यते प्रायः सामान्यतो विशेष इति । उरेशस्ततः प्रथमं निर्देशेऽजन्तरं तस्य ॥१॥ ॥६४१॥ Jan Education Internationa Foc Personal and Private Use Only | www.jamelbrary.org
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy