________________
बृह
'तैव संजमो अणुमओ निग्गंथं पवयणं च ववहारो । सद्दो-ज्जुसुयाणं पुण निव्वाणं संजमो चेव ॥ १ ॥ विशेषा. इति 'किं सामायिकम् ?" इति प्रश्ने प्रत्युत्तरं दास्यति- 'जीवो गुणपडिवनो नयस्स दबहियस्स सामइयं' इत्यादि । 'कति-
विध च तत, इत्यत्र निर्वचनं वक्ष्यति- 'सामाइयं च तिविहं सम्मत्त सुयं तहा चरित्तं च' इत्यादि । 'कस्य सामायिकम् ? इत्यत्रा॥६४०॥
भिधास्यति- 'जैस्स सामाणिओ अप्पा' इत्यादि । 'क सामायिकम् ?' इत्येतदपि "खित्त दिसा-काल-गइ-भविय-सन्नि-ऊसास-दिहिFor माहारे' इत्यादिना द्वारकलापेन निरूपयिष्यति । 'केषु सामायिकम्' इत्यत्रोत्तरम्- सर्वद्रव्येषु, तथाहि
'सव्वगयं सम्मत्तं सुए चरित्ते न पज्जवा सव्वे । देसविरई पड्डुच्चा दोण्हं वि पडिसेहणं कुज्जा ॥ १ ॥ इति वक्ष्यति । 'कथं सामायिकमवाप्यते' इत्यत्र 'माणुस्सखेत्तजाई' इत्यादि प्रतिपादयिष्यति । 'कियच्चिरं कालं भवति' इति चिन्तायामभिधास्यति
'सम्मत्तस्स सुयस्स य छावट्ठी सागरोवमाई ठिई । सेसाण पुव्वकोडी देसूणा होइ उक्कोसा ॥ १ ॥ इति । 'कइ त्ति' कियन्तः सामायिकस्य युगपत् प्रतिपद्यमानकाः, पूर्वमतिपन्ना वा लभ्यन्ते ? इति वक्तव्यम् । तत्र च वक्ष्यति- 'सम्मत्त-देसविरया पलियस्स असंखभागमेत्ताओं' इत्यादि । सहान्तरेण वर्तत इति सान्तरम्, इति विचारणायां निर्णेष्यति
कालमणंतं च सुए अद्धापरियट्टओ च देसूणो । आसायणबहुलाणं उकोसं अंतरं होई ॥१॥ इति । 'अविरहितं निरन्तरायं कियन्तं कालं सामायिकस्य प्रतिपत्तारो लभ्यन्ते ?' इत्यत्र निर्वचनयिष्यति- .
, तपः संयमोऽनुमतो नैर्ग्रन्थं प्रवचनं च व्यवहारः । शब्द-जुसूत्रयोः पुननिर्वाण संयम एव ॥१॥ २ जीवो गुणप्रतिपनो नयस्स द्रव्यास्तिकस्य सामायिकम् ।
सामायिकं च त्रिविधं सम्यक्त्वं श्रुतं तथा चारित्रं च । । यस्प सामाऽऽनीत आत्मा । ५ क्षेत्र दिक्-काल-गति-भविक-संज्ञि-उच्छ्रास-दृष्टि-आहारेपुः ।। ६ सर्वगतं सम्यक्त्वं श्रुते चारित्रे न पर्यवाः सर्वे । देशविरतिं प्रतीत्य द्वयोरपि प्रतिषेधनं कुर्याः ॥1॥ ७ मानुष्यक्षेत्रजात ८ सम्यक्त्वस्य श्रुतस्य च द्वाषष्टिः सागरोपमाणि स्थितिः । शेषाणां पूर्वकोटिर्देशोना भवत्युत्कृष्टा ॥1॥ ९ सम्यक्त्व-देशविरताः पल्यस्यासंख्यभागमात्राः । १. कालमनन्तं च श्रुतेऽद्धापरिपर्तकश्च देशोनः । आशातनाबहुलानामुत्कृष्टमन्तरं भवति ॥1॥
६४०॥
Jan Education International
FOC P
o
land Private Use Only
www.jainelibrary.org