________________
वृहदत्तिः ।
प्रदाने केवलं त्वम् , अहं च क्लेशमेवानुभवावः । तदित्यं वदोषाप्रतिपत्तौ गुरुदोषोद्भावनेनाभीरमिथुनस्येव गुरु-शिष्ययोः कलह एव विशषा मवर्तते । तथाच सति व्याख्याव्यवच्छित्ति-सूत्रा-ऽर्थहान्यादयो दोषाः।
अत्र प्रतिपक्षः स्वयमेव द्रष्टव्यः, तथाहि- अन्योऽप्याभीरः किल सकलत्रस्तथैव कापि नगरे घृतविक्रयार्थं गतः। कलत्रस्य च ॥६३८॥ चारके समर्पिते भने 'अहो! मयाऽनुपयुक्तेन समर्पितोऽयम्' इति ब्रुवाणो झगिति गव्याः समुत्तीर्य कपरकैघृतं संवृणोति । भार्याऽपि 'धिम् ।
मयाऽनुपयुक्तया दुप्परिगृहीतः कृतोऽसौ, तेन भन्नः' इति वदन्ती तथैव तत् संवृणोति । ततश्चान्योन्यं कलहेऽज्ञात उभयसंवृत्या घृतं
शीघ्रमेव विक्रीतम् । सार्थिकैश्च सह क्षेमण स्वस्थानं जग्मतुः । एवं गुरु-शिष्या अपि स्वदोषं प्रतिपद्यमानाः परदोषं तु निनुवाना EB येऽन्योन्यं न विवदन्ते, त एव मूत्रा-ऽर्थग्रहण-प्रदानयोोग्या भवन्ति, निर्जरादिलाभभागिनश्चेति ।। १४८१ ॥
तदेवं योग्या ऽयोगान गुरून् शिष्यांचोपदोपसंहारपूर्वकं तत्फलमाह
भणिया जोग्गा-ऽजोगा सीसा गुरवो य तत्थ दोण्हं पि । पेयालियगुण-दोसो जोग्गो जोग्गस्स भासेज्जा ॥१४८२॥
भणिता योग्या-ऽयोग्या गुरु-शिष्याः । तत्र द्वयोरपि गुरु-शिष्ययोर्विचारितगुण-दोषो योग्यो गुरुर्योग्याय शिष्याय सूत्रार्थी भाषेतेति ।। १४८२ ॥
अथ क्रमप्राप्तमुपोद्धातद्वारमभिधित्सुः प्रस्तावनामाह__ केयमंगलोवयारो संपइ वण्णियपसंगवक्खाणो । दाइयवक्खाणविही वोच्छमुवग्घायदारविहिं ॥१४८३॥
तदेवं 'तित्थयरे भगवंते' इत्यादिना कृतमङ्गलोपचारो वर्णितप्रसङ्गागतजिनप्रवचनोत्पत्त्यादिव्याख्यानः पूर्वोक्तकारणाद् दर्शितव्याख्यानविधिश्च, सांपतं उपोद्वननं व्याख्येयस्य सूत्रस्य व्याख्यानविधिसमीपीकरणमुपोद्धातः, तद्विषयो द्वारविधिस्तं वक्ष्ये ।। इत्येकोनत्रिंशद्गाथार्थः ।। १४८३ ।।
स चार्य द्वारविधिः । कः? इत्याहउद्देसे निदेसे य निग्गम खेत्त-काल-पुरिसे य । कारण-पच्चय-लक्खण-नए समोयरणा-णुमए ॥ १४८४ ॥
, भणिता योग्या अयोग्याः शिष्या गुरवच, तत्र द्वयोः । विचारितगुण-दोषो योग्यो योग्याय भाषेत ॥ १४८२ ॥ २ कृतमलोपचारः संप्रति वर्णितप्रसङ्गब्याख्यानः। दर्शितव्याख्यानविधिर्वक्ष्ये उपोदातद्वारबिधिम् ॥ १४८३॥ गाथा १०२५।
शान निशो निर्गम क्षेत्र-काल-पुरुषाच । कारण-प्रत्यय-लक्षण-नयाः समवतारा-ऽनुमसी ॥ 16 ॥
1516665656784586TRATHISESH
॥६३८॥