________________
विशेषा०
॥६३४॥
Jain Education International
मेषोदाहरणमाह
अवि गोपयम्मि पिवे सुढिओ तणुयत्तणेण तुंडस्स । न करेइ कलुस तोयं मेसो एवं सुसीसो वि ॥ १४६९॥
जलभृते कचिद् गोष्पदेऽपि 'सुटिङ त्ति' संकुचिताङ्गो मेष ऊरणकः पिवेज्जलम्, न च तत् कलुषं करोति । केन हेतुना ? इत्याह- तनुकत्वेनाग्रभागे श्लक्ष्णत्वेन तुण्डस्य मुखस्येति । अग्रपादाभ्यामवगम्य तीक्ष्णेन मुखेन तथासौ जलं पिवति यथा सर्वथैव कलुषं न भवति । एवं सुशिष्योऽपि तथा गुरोः सकाशाद् निभृतः श्रुतं गृह्णाति यथा तस्य, परिषदो वा न कस्यचिद् मनोवाधादिकं कालुष्यं भवतीति ॥। १४६९ ।।
मशक- जलूकोदाहरणद्वयविवृतिमाह-
स व तुदं जच्चाइएहिं निच्छुभए कुसीसो वि । जलुगा व अदूमंतो पिचइ सुसीसो वि सुयनाणं ||१४७० ॥
यथा मशको जन्तूंस्तुदते व्यथयति । ततच वस्त्राञ्चलादिभिस्तिरस्कृत्य दूरीक्रियते, तथा कुशिष्योऽपि जात्यादिदोषोद्घाटनैर्गुरु तुदन् व्यथयमानो निश्कास्यते परिहियत इति । जलूका पुनर्यथाऽष्टगु पिवति, न चासृग्मन्तं व्यथयति, तथा सुशिष्योऽपि गुरुभ्यः श्रुतज्ञानं पिवति गृह्णाति न तु जात्युद्घाटनादिना दुनोतीति ।। १४७० ।।
विडाल्युदाहरणमाह-
छैड्डेउं भूमीए खीरं जह पियइ दुमज्जारी । परिसदुट्टियाण पासे सिक्खइ एवं विनयभंसी ॥ १४७१ ॥
यथा दुष्टमार्जारी तथाविधस्वभावतया स्थास्याः क्षीरं भूमौ छर्दयिला पिवति, न पुनस्तत्स्थम् । तथाच सति न तत् तस्यास्तथाविधं किञ्चित् पर्यवस्यति । एवं विनयाद् भ्रश्यतीति विनयभ्रंशी विनयकरणभीरुः कुशिष्यो गोष्ठामा हिलवत् परिष दुत्थितानां विन्ध्यादीनामिव पार्श्वे शिक्षते श्रुतं गृहाति, न तु गुरोः समीपे तद्विनयकरणभयात् । इह च दुष्टमार्जारीस्थानीयः कुशिष्यः, भूमिकल्पस्तु परिषदुत्थिताः शिष्याः, छर्दितदुग्धपानसदृशं तु तद्गतश्रुतश्रवणमिति ।। १४७१ ॥
१ अपि गोष्पदे पिबेद् मेपकस्तनुकत्वेन तुण्डस्य । न करोति कलुषं तोयं मेप एवं सुशिष्योऽपि ॥ १४६९ ॥
२ मशक इव तात्यादिभिर्निष्कास्यते कुशिष्योऽपि । जलूके वाऽदुनन् पिबति सुशिष्योऽपि श्रुतज्ञानम् ॥। १४७० ॥
३ उर्दयित्वा भूमौ क्षीरं यथा पिवति दुष्टमाजरी परिषदुत्थितानां पार्श्वे शिक्षत एवं विनयवंशी ।। १४७१ ||
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥६३४ ॥
www.jainelibrary.org