________________
विशेषा०
॥६२९॥
Jain Educationa Internatio
दृष्टान्तः, केवलं पाषाण- मेघादीनां जल्पः, अभिप्राय पूर्विके च प्रवृत्ति निवृत्ती, इत्यलौकिकमेवेदम् । सत्यम्, किन्तु पूर्वमुनिभिरेवात्रोक्तं प्रतिविधानम्, तद्यथा
"चरियं च कप्पियं विय आहरणं दुविहमेव पन्नत्तं । अत्थस्स साहणट्टा इंधणमिव ओयणट्ठाए ॥ १ ॥
न वि अस्थिनविय होही उल्लावो मुग्गसेल-मेहाणं । उवमा खलु एस कथा भवियजणविवोहणट्टाए ॥ २ ॥ "
इत्यलं प्रसङ्गेनेति ।। १४५७ ।।
अथ मुद्गशैलप्रतिपक्षभूतं घनदृष्टान्तमाह
दोणमे न कहभोमाओ लोठए उदयं । गहण धरणासमत्थे इय देयमच्छित्तिकारिम्मि ॥ १४५८ ॥
यावता दृष्टेनाकाशबिन्दुभिर्महती गर्गरी भ्रियते तावत्प्रमाणजलवर्षी मेघो द्रोणमेघ उच्यते । तस्मिन् दृष्टेऽपि सति कृष्णा भूमिर्यत्र प्रदेशेऽसौ कृष्णभूमः प्रदेशस्तस्माद् न प्रलोठति वद्दपि तन्मेधजलं पतितं न लुठित्वाऽन्यत्र गच्छति, किन्तु तत्रैवान्तः मंत्रिशतीति भावः । एवं शिष्योऽपि स कश्चिद् भवति यो गुरुभिरुक्तं वह्नप्यवधारयति, न पुनरक्षरमपि पार्श्वतो गच्छतीति । एवंभूते च सूत्रार्थग्रहणाऽवधारणासमर्थे शिष्ये सूत्रार्थयोः शिष्य-प्रशिष्यपरम्पराप्रदानेनाव्यवच्छेदकारिणि देयं सूत्राऽर्थजातम्, नान्यस्मिन्ननन्तराभिहितमुद्गशैलकल्पे | इत्यन्वन्य व्यतिरेकात्मकत्वादेकमेवेदमुदाहरणम् ।। १४५८ ।।
अथ द्वितीयं कुटोदाहरणं विवृण्वन्नाह -
भावि इयरेय कुडा अपसत्थ-पसत्थभाविया दुविहा । पुप्फाईहिं पसत्था सुर-तेल्लाईहिं अपसत्था ॥ १४५९॥ वम्मा अम्मा वियपसत्थवम्माओ होंति अगेज्झा । अपसत्थअवम्मा विर्य, तप्पडिवक्खा भवे गेज्झा || १४६०॥
१ चरितं च कल्पितमपिचोदाहरणं द्विविधमेव प्रज्ञप्तम् । अर्थस्य साधनार्थमिन्धनमिवोदनार्थितया ॥ १ ॥ नाप्यस्ति नापि च भविष्यत्युहापो मुद्रशैल - मेघयोः । उपमा खस्वेष कृता भविकजनविबोधनार्थम् ॥ २ ॥
२ वृष्टेऽपि द्रोणमेघे न कृष्णभूमालोठत्युदकम् । ग्रहण धारणासमर्थ इति देहित्तिकारिणि ॥ १४५८ ॥
३ भाविता इतरे च कुटा अप्रशस्त प्रशस्तभाविता द्विविधाः पुष्पादिभिः प्रशस्ताः सुरा तैलादिभिरप्रशस्ताः ॥ १४५९ ॥
वाम्या अवाम्या अपि च प्रशस्तवाम्या भवन्त्यग्राह्याः । अप्रशस्तावाम्या अपि च तत्प्रतिपक्षा भवेयुर्मायाः ॥ १४६० ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥६२९॥
www.jainelibrary.org