SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ बृहद्वृत्तिः । क विलक्षीभूतः स्वस्थानमुपाश्रितो मेघः । तदेवं मुद्गशैलोदाहरणमभिधायोपनयमाह- 'सेलसममित्यादि' यस्य वचनकोटिभिरपि चित्तं न विशेषाभिद्यते, एकमप्यक्षरं तन्मध्याद् न परिणमतीत्यर्थः, स एवंभूतः शैलसमो मुशैलतुल्य इत्यर्थः, तं तथाभूतं शिष्यं ज्ञात्वापि कश्चिद् ग्राहयतीति ग्राहको गुरुः, ॥६२८॥ "आचार्यस्यैव तज्जाड्यं यच्छिष्यो नावबुध्यते । गावो गोपालकेनैव कृतीर्थेनाववारिताः ॥१॥" इत्यादिश्लोकाविभ्रमितमतिर्गर्वाद् ‘अहममुं ग्राहयिष्ये' इति प्रतिज्ञाय समाचतो महता च संरम्भेणाऽध्यापयितुमारब्धः, तथापि स मुद्गशैलोपमः शिष्योऽक्षरमपि न गृह्णाति । न च मनागपि स्वाग्रहग्रस्तत्वेन बुध्यते। ततश्चैवं यथा पुष्करावर्तः, तथैव सुचिरं क्लेशमनुभूय निर्विद्यते पराभज्यते । ततो विलक्षीभूतो लज्जितश्च निवर्तते तद्ग्रहणादयमाचार्य इति । एवंभूतस्य च शिष्यस्य सूत्रा-ऽर्थदान आगमे प्रायश्चित्तमुक्तम् ।। १४५५ ॥ १४५६ ॥ कुतः १, इत्याह आयरिये सुत्तम्मि य परिवाओ सुत्त-अत्थपलिमंथो । अन्नेसि पिय हाणी, पुट्ठा वि न दुइया बंझा ॥१४५७॥ एवं शैलसमस्यापि शिष्यस्य सूत्रा-ऽर्थदाने प्रवृत्त आचार्ये, मूत्रेऽपि चागमे परिवादोऽवर्णवादो लोकसमुत्थो भवति; तद्यथाअहो! नास्य मूरे प्रतिपादिका शक्तिः, नापि तथाविधं किमपि परिज्ञानं, यतोऽमुमप्येकं शिष्यमवबोधयितुं न क्षमः, आगमोऽप्यमीषां संबन्धी निरतिशयो युक्तिविकलश्च, इतरथा कथमयमेकोऽप्यस्माद् नावबुध्यते ? इत्यादि । तथा, मूत्रा-ऽर्थयोरन्तरायसंभवात् परिमन्यन मर्दनं विनाशनं सूत्रा-ऽर्थपरिमन्थः, तच्छिक्षणप्रवृत्तस्य सूरेरात्मनः सूत्रपठन-परावर्तन-व्याख्यानभङ्गो भवतीत्यर्थः । अपरं च, तद्ग्राहणप्रसक्त सूरावन्येषां शिष्याणां सूत्रा-ऽर्थहानिः- तद्ग्रहणभङ्ग इत्यर्थः । न च बहुनापि कालेन तथाविधः शिष्यः किञ्चिदपि ग्राहयितुं शक्यः । कुतः? इत्याशङ्कयात्रार्थे दृष्टान्तमाह- 'पुट्ठा वीत्यादि' नियमनेन नियन्त्र्य स्तनेषु करैबहुधा स्पृष्टापि वन्ध्या गौन खलु दुग्धदा भवति, एवं मुद्गशैलसमः शिष्योऽपि ग्राहणकुशलेनापि गुरुणा ग्राह्यमाणोऽपि नाक्षरमपि गृङ्गाति । ततस्तादृशस्य सूत्रा-ऽौँ न दातव्यौ, ऐहिका-ऽऽमुष्मिकलशादिबहुदोषसंभवात् । ददाति चेत् , तर्हि समयोक्तमायश्चित्तभागिति । अत्राह- ननु मोक्तोऽसौ मुद्गशैल । भाचार्य सूत्रे च परिवादः सुत्रा-ऽर्थपरिमन्थः । अन्येषामपि च हानिः, पुष्टापि न दुग्धदा वन्ध्या ॥ १४५७ ॥ 999 रनBARMER ६२८॥ Jan Education Internatio FOC Parman and Private Use Only www.jaincibrary.org
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy