SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ विशेषा० बृहा ॥६२७|| युक्तिगाथासंक्षेपामाहकः सेहुलका, गदा घटः, चालनीमती अथ प्रकारान्तरेणापि योग्या-ऽयोग्यशिष्यानुपदर्शयन्नाह-- 'सेलघण-कुडग-चालणि-परिपूणग-हंस-महिस-मेसे य । मसग-जलूग-बिराली जाहग-गोभेरी आहेरी ॥१४५४॥ 'सेल त्ति' मुद्गशैलः पाषाणविशेषः, घनो मेघः, मुद्गशैलश्च घनश्च तदुदाहरणं प्रथमम् , कुटो घटः, चालनी प्रतीता, परिपूणकः सुघरीचिटिकागृहम् , हंस-महिप-मेष-मशक-जलूका-बिडाल्यः प्रतीताः, जाहकः सेहुलका, गोभेरी, आभेरी चेति योग्या-ऽयोग्यशिष्यविषयाणि चतुर्दशैतान्युदाहरणानि ।। इति नियुक्तिगाथासंक्षेपार्थः ॥ १४५४ ॥ उदाहरणं च द्विविधं भवति- चरितं, कल्पितं च । तत्रेह प्रथमं कल्पितमुदाहरणम् । एतच्च भाष्यकारो विवृण्वन्नाह ऊल्लेऊण न सको गजइ इय मुग्गसेलओऽरन्ने । तं संवट्टयमेहो गंतुं तस्सुपरिं पडइ ॥ १४५५ ॥ रविउ त्ति ठिओ मेहो, उल्लोऽम्हि नव त्ति गजइ सेलो। सेलसमं गाहिस्सं निविज्जइ गाहगो एवं॥१४५६॥ इह कचिदरण्ये पर्वतासन्नप्रदेशे समन्ताद् निबिडो मुद्गवद् वृत्तत्व-श्लक्ष्णत्वादिधर्मयुक्तः किश्चिद्भूतले निमग्नः किश्चित्तु प्रकाशश्चकचिकायमानो बदरादिप्रमाणलघूपलरूपो मुद्गशैलः किलासीत् । स च गर्जति-- साक्षेपं जल्पति । कथम् ?, इत्याह- अहमाकर्तु जलेन भेनुं केनापि न शक्य इति । तच मुद्गशैलस्य संबन्धि गर्ववचः कुतश्चिद् नारदकल्पात् श्रुत्वा संवर्तको नाम महामेघः 'तद्गर्वमद्याहमपनयामि' इति संप्रधार्य ते मुद्गशैलं गत्वा संप्राप्य तस्यैवोपरि पतति-निरन्तरं मुशलप्रमाणधाराभिवतीत्यर्थः । 'संवर्तकमेघश्चोत्सापिण्यां शुभीभवति, काले पूर्वदग्धभूम्याश्वासनार्थ वर्षति' इत्यागमे प्रतिपाद्यते । तस्य च संबन्धि जलमतीव भूम्यादेवकं वासकं च भवति, इति विशेषतस्तस्येह ग्रहणम् । एवं- सप्ताहोरात्राणि महावृष्टिं कृत्वा 'ठिओ पेघो त्ति' स्थितो दृष्टेरुपरतोऽसौ मेघः । कया बुद्धया ?, इत्याह- 'रविउ त्ति' द्रावितः खण्डशो नीतो मयाऽसौ मुद्गशैल इत्यभिभायेणेत्यर्थः । पानीये चापसते सुतरामुज्जलीभूतोऽसौ चकचिकायमानो मुद्गशैलः पुनरपि गर्जति । कथम् ?, इत्याह-'उल्लोऽम्हि नव त्ति' आर्दोऽस्म्यहं नवा ? इति सम्यग निरीक्षस्व । भोः पुष्करावर्तक ! किमित्येवमेव स्थितोऽसि, तिलतुषत्रिभागमात्रमपि मवाद्यापि न भिद्यत इति भावः । ततो लजितो शलघन-कुट-चालनी परिपूर्णक-हंस-महिष-मेषाश्च । मशक-जलूका-बिडाल्यो जाहक-गोभेयावाभेरी ॥ १४५४ ॥ २ भाकितं न शक्यो गर्जतीति मुदौलकोऽरण्ये । तं संवर्तकमेघो गत्वा तस्योपरि पतति ॥ १४५५ ॥ दावित इति स्थितो मेघः, आहोऽस्मि नवेति गजति शैलः । शैलसमं माहयिष्ये निर्विद्यते ग्राहक एवम् ॥१४५६॥३५, ज, 'लक आसी' । ॥६२७॥ For Personal and they
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy