SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ विशेषा बृहद्वत्तिः । ॥६२४॥ HON अथ गोदाहरणम्अन्नं पुट्ठो अनी साहइ सो गुरू न बहिरु व्व । न य सीसो जो अन्नं सुणेइ परिभासए अन्नं ॥ १४४३ ॥ बधिरकथानकं प्रागुक्तमेव । गाथाक्षरार्थस्तु सुगमः । अथवा, बधिरश्चासौ गोदोहश्चेति कर्मधारयो न क्रियते, किन्तु बधिरश्च गोदोहश्चेति द्वन्द्वः । ततो गोदोहो ग्रामेयकः, तत्कथानकं तु भिन्नमेवेह प्रागुक्तं द्रष्टव्यम् । उपनयस्तु स्वयमभ्यूट:-यो ग्रामेयकवद् यावन्मात्रमुक्तस्तावन्मात्रमेव स्वयं द्रव्य-क्षेत्र-कालाद्यौचित्यविरहितो वक्ति, स शिष्यत्वेऽप्ययोग्यः, गुरुत्वं तु रेणैव तस्येति ॥१४४३।। अथ टङ्कणकव्यवहारदृष्टान्तभाष्यम्अक्खेव-निण्णय-पसंगदाणगहणाणुवत्तिणो दो वि । जोग्गा सीसायरिया टंकण-वणिओवमा समए ॥१४४४॥ अहवा गुरुविणय-सुयप्पयाणभण्डविणिओगओ दो वि। निजरलाभयसहिया टंकण-वणिओवमा जोग्गा ॥१४४५॥ इहोत्तरापथे म्लेच्छदेशे कचिद् टङ्कणाभिधाना म्लेच्छाः । ते च सुवर्णसट्टेन दक्षिणापथायातानि क्रयाणकानि गृह्णन्ति, परं वाणिज्यकारकास्तद्भाषां न जानन्ति, तेऽपीतरभाषां नावगच्छन्ति । ततश्च कनकस्य क्रयाणकानां च तावत् पुञ्जः क्रियते, यावदुभयपक्षस्यापीच्छापरिपूर्तिः, यावच्चैकस्यापि पक्षस्येच्छा न पूर्यते, तावत् कनकपुञ्जात् क्रयाणकपुञ्जाच्च हस्तं नापसारयन्ति, इच्छापरिपूतौ तु तमपसारयन्ति । एवं तेषां परस्परमीप्सितपतीप्सितो व्यवहारः । अथोपनयगाथाद्वयं व्याख्यायते, तद्यथा- टङ्कणाश्च वणिजश्च तेषामुपमैवं समये वर्णिता यथते टङ्कण-वणिजः परस्परमीप्सित-प्रतीप्सितव्यवहारेण व्यवहरन्ति, एवमाक्षेप-निर्णय-प्रसङ्गदान-ग्रहणानुवर्तिनो द्वयेऽपि शिष्या आचार्याश्चानुयोगयोग्या भवन्ति । इदमुक्तं भवति- यथा टङ्कणा वणिजश्च परस्परेच्छापरिपूर्ति यावत् सुवर्णस्य क्रयाणकस्य च पुञ्जान् करोति, एवं शिष्योऽपि तावदाक्षेपं पूर्वपक्षं करोति यावत् मूत्रार्थमवबुध्यते, न पुनर्भय-लजा-ऽहङ्कारादिभिरेवमेवानवगतेनाग्रतो याति, गुरुरपि तावद् निर्णयं प्रयच्छति यावच्छिष्यः सूत्रार्थमवगच्छति, प्रासङ्गिकं च तावद् गुरुः कथयति यावन्मानं शिष्योऽवधारयति । शिष्योऽपि यथाशक्ति तत् सर्वं गृह्णातीति । एवं दान-ग्रहणानुवर्तिनो द्वयेऽपि शिष्या-ऽऽचार्या योग्याः। तत्र . अन्यत् पृष्टोऽन्यद् यः कथयति स गुरुर्न बधिर इव । न च शिष्यो योऽन्यत् शृणोति परिभाषतेऽन्यत् ॥१४४३॥ २ आक्षेप निर्णय-प्रसङ्गदान-ग्रहणानुवर्तिनी द्वावपि । योग्यौ शिष्या-ऽऽचायौं टङ्कण वणिगुपमी समये ॥ १४४४ ॥ अथवा गुरुविनय-श्रुतप्रदानभाण्डविनियोगतो द्वावपि । निर्जरालाभसहितौ टङ्कण-वणिगुपमी योग्यौ ॥ १४४५ ॥ NrESTE ॥६२४॥ in Education Internatio Forsonal and Private Use Only www.jainelbrary.org
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy