SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥६१९ ॥ Jain Educationa Internatio तामुत्थापयति । मूलक्रेता च तत्कर्तुं न ददाति । वदति च मयोपविष्टेवेयं गृहीता, स्वमप्युपविष्टामेवामुं गृहाण । एवं च न कोऽपि गृह्णाति, उपहसति च तमिति । अथ प्रकृते योज्यते - भग्ना सती निविष्टा भग्ननिविष्ठा तां भग्ननिविष्टां 'गोणिं' गां यथा मुग्धः कश्चिदुपविष्टामेव क्रीत्वोपविष्टामेवाऽन्यस्यं ददत् प्रयच्छन् केतोपहासविषयत्वादयोग्यः । 'न सुयमायरिउ त्ति' एवमाचार्योऽपि न नैव योग्यो भवति किं कुर्वन् ?, श्रुतं ददत् प्रयच्छन् । कथंभूतः सन् ?, इत्याह- 'एवमविचारितमेव मयाऽप्येतत् श्रुतं गृहीतम् त्वमप्यविचारितमेव गृहाण' इति शिष्यं प्रति जल्पन्निति । इत्थंभूतस्य सुरेः पार्श्वे न श्रोतव्यम्, संशीतिपदेषु निश्चयाभावेन मिध्यात्वगमनप्रसङ्गात् । अतो व्याख्यानस्यामयोग्योऽभिधीयत इति । कथंभूतः पुनर्योग्यः १, इत्याह- 'अविगलेत्यादि' सुगमा । तदेवं गुरोरयोग्यस्य योग्यस्य च स्वरूपमुपदर्श्य शिष्यस्यापि तदाह - 'सीसो वीत्यादि' शिष्योऽपि न नैव प्रधानतरः, किन्त्वयोग्यः । कथंभूतः ?, इत्याह-- मुग्धगोक्रेतेवैकान्तेनाऽविचारितग्राही । यस्तु स्थानविचारक्षम आग्रहरहितो विचारयोग्ये वस्तुनि विचारकः स सुपरीक्षितगवादिक्रयिक इव सिद्धान्तश्रवणे इष्टो योग्यः शिष्य इति ।। १४३५ ।। १४३६ ।। १४३७ ॥ अथ चन्दनकन्यादृष्टान्तविवरणमाह 'जो सीसो सुत्तत्थं चंद्रणकथं व परमयाईहिं । मीसेइ गलियमहवा सिक्खियमाणेण स न जोग्गो ॥ १४३८ ॥ कंथीकयसुत्तत्थो गुरू वि जोग्गो न भासियव्वस्स । अविणासियसुत्तत्था सीसा-यरिया विणिदिट्ठा || १४३९॥ इह भावार्थस्तावत् कथानकेनोच्यते- द्वारवत्यां नगर्यो वासुदेवस्य राज्यं पालयतो गोशीर्ष - श्रीखण्डमय्यो देवतापरिगृहीतास्तिस्रो भेर्य आसन्, तद्यथा - सांग्रामिकी, औद्भूतिकी, कौमुदिका । तत्र प्रथमा संग्रामकाले समुपस्थिते सामन्तादीनां ज्ञापनार्थ वाद्यते, द्वितीया पुनरुद्भूते - आगन्तुके कस्मिंश्चित् प्रयोजने सामन्ता ऽमात्यादिलोकस्यैव ज्ञापनार्थ वाद्यते । तृतीया तु कौमुदीमहोत्सवाद्युत्सवज्ञापनार्थं वाद्यते । चतुर्थ्यपि गोशीर्ष श्रीखण्डमयी मेरी तस्यासीत् । इयं तु षट् षण्मासपर्यन्ते वाद्यते, यश्च तच्छब्दं शृणोति, तस्यातीतम्, अनागतं च प्रत्येकं पाण्मासिकमशिवमुपशाम्यति । इयं च प्रकृतोपयोगिनी चतुर्थी भेरी । इति तदुत्पत्तिर्लिख्यते— १ यः शिष्यः सूत्राऽथ चन्दनकन्यामिव परमतादिभिः । मिश्रयति गलितमथवा शिक्षितमानेन स न योग्यः ॥ १४३८ ॥ कन्धीकृतसूत्रा-ऽर्थो गुरुरपि योग्यो न भाषितव्यस्य । अविनाशितसूत्रार्थाः शिष्या ऽऽचार्या विनिर्दिष्टाः ॥ १४३९ ॥ २घ छ 'चन्दनम' । For Personal and Private Use Only बृहद्वृत्तिः । ||६१९ ॥ www.janeibrary.org
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy