________________
विशेषा०
॥६२०॥
Jain Educationa Internation
कदाचित् सौधर्मदेवलोके समस्तामरसभा पुरस्सरमभिहितं शक्रेण
""पेच्छ अहो ! हरिपमुहा सप्पुरिसा दोसलक्खमज्झे वि । गिव्हंति गुणं चिय, तह न नीयजुज्झेण जुज्झति ॥ १ ॥
एयं असतो कोइ सुरो चिंतए किह णु एयं । संभवइ, जं अगहिउं परदोसं चिट्टए कोइ ? ॥ २ ॥ इय चिंतिऊण इह समागओ तो विउब्वए एसो । बीभत्थकसिणवन्नं अइदुगंधं मयगसुणयं ॥ ३ ॥ तस्स य मुहे विउच्चइ कुंदुज्जलपवरदसणरिंछोलीं । नेमिजिणवन्दणत्थं चलियस्स पहम्मि हरिणो य ॥ ४ ॥ तं उवदंसइ सुणयं भग्गं गंधेण तस्स हरिसेन्नं । सयलं पि उप्पहेणं वच्चइ, कण्हो उण सरुवं ॥ ५ ॥ विविहं भावंतो पोग्गलाण वच्चइ पहेण तेणेव । दट्टूण य सुणयसवं पभणइ गरुयत्तणेणेवं ॥ ६ ॥ अइमसिणकसिणवत्थंचले व्व वयणे इमस्स पेच्छ अहो ! । मुत्तावलि व्व रेहइ निम्मलजोन्हा दसणपंती || ७ | अह चिंतियं सुरेणं सच्चं जं अमरसामिणा भणियं । नूण गुणं चिय गरुया पिच्छंति परस्स न हु दोसं ॥ ८ ॥ अह अन्नदिणे देवो तुरयं अवहरइ वल्लहं हरिणो । सिन्नं च तस्स सयलं विणिज्जियं तेण कुटलगं ॥ ९ ॥ तो अप्पणा वि विहू तुरगस्स कुढावयम्मि पडिलग्गो । अह देवेण भणियं जिणिउं घेप्पंति रयणाई ॥ १० ॥
१ प्रेक्षस्वाsहो ! हरिप्रमुखाः सत्पुरुषा दोषलक्षमध्येऽपि गृह्णन्ति गुणमेव तथा न नीचयुद्धेन युध्यन्ते ॥ १ ॥ एतदश्रद्दधानः कोऽपि सुरश्चिन्तयति कथं नु एतत् । संभवति, यदगृहीत्वा परदोषं तिष्ठति कोऽपि ? ॥ २ ॥ इति चिन्तयित्वेह समागतस्ततो विकरोत्येषः । बीभत्सकृष्णवर्णमतिदुर्गन्धं मृतकशुनकम् ॥ ३ ॥ तस्य च मुखे विकरोति कुन्दोज्ज्वलप्रवरदशन पक्किम् । नेमिजिनवन्दनार्थ चलितस्य पथे हरेश्व ॥ ४ ॥ तदुपदर्शयति शुनकं भनं गन्धेन तस्य हरिसैन्यम् । सकलमप्युत्पथेन व्रजति, कृष्णः पुनः स्वरूपम् ॥ ५ ॥ विविधं भावयन् पुलानां व्रजति पथेन तेनैव दृष्ट्रा च शुनकशवं प्रभणति गुरुत्वेनैवम् ॥ ६ ॥ अतिमसृणकृष्णवस्त्राञ्चल इव वदनेऽस्य प्रेक्षस्वाऽहो ! | मुक्तावलिरिव राजते निर्मलज्योत्स्ना दशनपङ्किः ॥ ७ ॥ अथ चिन्तितं सुरेण सत्यं यदमरस्वामिना भणितम् । नूनं गुणमेव गुरुकाः प्रेक्षन्ते परस्य न खलु दोषम् ॥ ८ ॥ अथान्यदिने देवस्तुरगमपहरति बल्लभं हरेः सैन्यं च तस्य सकलं विनिर्जितं तेन कुटलग्नम् ॥ ९ ॥ तत आत्मनाऽपि विष्णुस्तुरगस्यानुगमने प्रतिवद्मः । अथ देवेन भणितं जित्वा गृह्यन्ते रत्नानि ॥ १० ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
||६२०||
www.jainelibrary.org