SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ बृहदा ॥७८४॥ 'तं न जउ तच्चत्थे सिद्धे उवयारओ मया सिद्धी । तच्चत्थसीह सिद्धे माणवसीहोवयारो ब्व ॥१८८१॥ विशेषा० 'देवाः' इत्येतत् पदं सार्थकं व्युत्पत्तिमच्छुद्धपदत्वात् , घटादिवत् । तत्र दीव्यन्तीति देवा इति व्युत्पत्तिमत्त्वम् , समास तद्धितरहितत्वेन च शुद्धत्वम् । भावना चात्र प्रागुक्तैव । अथ परस्य मतिर्भवेत्- ननु मनुष्य एवेह दृश्यमानो देवो भविष्यति, किपदृष्टदेवकल्पनया। किं सर्वोऽपि मनुष्यो देवः । इति । न, इत्याह- गुणसंपन्नो गणधरादिः, ऋद्धिसंपन्नश्चक्रवत्यादिः । अत्रोच्यते तदेतद् न, यस्मात् तथ्ये मुख्ये वस्तुनि कचित् सिद्धे सत्यन्यत्रोपचारतस्तत्सिद्धिर्मता, यथा मुख्ये यथार्थे सिंहेऽन्यत्र सिद्धे ततो Fol माणवके सिंहोपचारः सिध्यति, एवमिहापि यदि मुख्या देवाः कचित् सिद्धा भवेयुः, तदा राजादेर्देवोपचारो युज्यते, नान्यथेति | ॥ १८८० ॥१८८१ ॥ देवाभावे चाग्निहोत्रक्रियाणां वैफल्यमिति दर्शयन्नाह देवाभावे विफलं जमग्गिहोत्ताइयाण किरियाणं । सग्गीयं जन्नाण य दाणाइफलं च तदजुत्तं ॥१८८२॥ 'वा' इत्यथवा, इदं दूषणम्- देवाभावेऽभ्युपगम्यमाने यदग्निहोत्रादिक्रियाणाम् “अग्निहोत्रं जुहुयात् स्वर्गकामः" इत्यादिना स्वर्गीय फलमुक्तम् , तथा, यज्ञानां च यत् फलमभिहितं, दानादिफलं च यत् समस्तलोके प्रसिद्धम् , तत् सर्वमयुक्तं प्रामोति । स्वर्गो ह्येतेषां फलमुक्तम् , स्वर्गिणां चाभावे कुतः स्वर्गः? इति । “स एष यज्ञायुधी" इत्यादीनि च वेदवाक्यानि देवास्तित्वप्रतिपादनपराणि वर्तन्ते । अतः किं तान् न प्रतिपद्यसे । यद्यपि “को जानाति मायोपमान् गीर्वाणानिन्द्र-यम-वरुण कुवरादीन्" इत्यादि वाक्यम् , तदपि न देवनास्तित्वाभिधायकम् , किन्तु सुराणामपि मायोपमत्वाभिधानेन शेषद्धिसमुदायानां सुतरामनित्यत्वप्रतिपादकं बोद्धव्यम् । अन्यथा हि देवास्तित्वप्रतिपादकवाक्यानि, श्रुतिमन्त्रपदैरिन्द्रादीनामाहानं चानर्थकं स्यात् ॥ १८८२ ॥ एतदेवाहजम-सोम-सूर-सुरगुरु-सारजाईणि जयइ जण्णेहिं । मंतावाहणमेव य इंदाईणं विहा सव्वं ॥ १८८३ ॥ १ तद् न यतस्तथ्यार्थे सिद्ध उपचारतो मता सिद्धिः। तथ्यार्थसिंहे सिद्ध माणवसिंहोपचार इव ॥ १८ ॥ २ देवाभावे विफलं यदग्निहोत्रादिकानां क्रियाणाम् । स्वर्गीय यज्ञानां च दानादिफलं च तदयुक्तम् ॥ १८८२ ॥ ३ यम-सोम-सूर-सुरगुरु स्वाराज्यादीनि जयति यज्ञैः । मन्त्राानमेव चन्द्रादीनां वृथा सर्वम् ॥ १८ ॥ ७८४॥ JanEducational Intemat Foron and Private Use Only www.janeibrary.org
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy