SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ बृहद्वत्तिः । पुस्तदृष्टान्तं व्याख्यातुमाहविशेषा 'पोत्थं दिट्ठागारं दिहावयवं समत्तपजायं । जह, तह सुत्तं भासा विभासणं वत्तियं चेव ॥ १४२८ ॥ ॥६१६॥ यथा पुस्तं लेप्यं प्रथममिन्द्रादिसंबन्धिरूपस्य दृष्टाकारमात्रं भवति । ततः क्रमेण दृष्टतदवयवम् , ततोऽपि क्रमाद् निर्वर्तित RDI निःशेषतत्पर्यायं संपद्यते, तथा सूत्रमाश्रित्य भाषा, विभाषा, वार्तिकं च जघन्य-मध्यमो-त्तमव्याख्यानरूपं यथासङ्ख्यं ज्ञेयमिति ॥१४२८॥ चित्रदृष्टान्तं विवरीपुराह कुड्डे वत्तीलिहियं वण्णुब्भिन्नं समत्तपज्जायं । जह, तह सुत्तं भासा विभासणं वत्तियं चरिमं ॥ १४२९॥ यथा किश्चिदिह मसणं धवलं कुख्यम् । तच्च प्रथमं वर्तिकाभिस्तदालेख्यरूपकाणां लिखिताकारमात्रं भवति । ततश्च वर्णकोद्भिनं संपद्यते, हरितालादिवर्णकैरुन्मीलितं गौरवर्णादिस्वरूपं भवतीत्यर्थः । ततः समस्ताः समाप्ता वा पर्याया आलेख्यधर्मा निष्पना यत्र तत् समस्तपर्यायम् , समाप्तपर्यायं वा भवति- सर्वात्मना निष्पन्नं भवतीत्यर्थः । तथाच कुड्यस्थानीय सूत्रम् । तत्र भाषा, विभाषा, वार्तिकं च चरमं तृतीयं भवतीति ।। १४२९ ।। श्रीगृहिकोदाहरणार्थमाह भाणे जाई-माणं गुणे य रयणाणं मुणइ सिरिघरिओ। जह, तह सुयभाणे भासगादओऽत्थरयणाणं॥१४३०॥ श्रीगृहिको भाण्डागारिकः, स च यथा कश्चिद् 'रत्नान्यत्र ताम्रकरण्डिकादिभाजने सन्ति' इत्येवं मुणतीति सोपस्कारं व्याख्येयम् । अपरस्तु तेषामेव रत्नानां जाति मानं च जानाति । अन्यस्तु ज्वरादिरोगापहर्तृत्व क्षुत्-पिपासा-श्रमापनेतृत्वादीस्तद्गुणानपि वेत्ति । अथवा, अन्यथा योज्यते- यथा श्रीगृहिकः कश्चिद् रत्नभाजने मरकतादिकां तज्जातिं जानाति, अपरस्तु माष-वल्ल-गदियाणादिकादिकं तन्मानमपि बुध्यते ; अन्यस्तु पूर्वोक्तांस्तद्गुणानपि समस्तान् वेत्ति ; तथा रत्नभाजनस्थानीये श्रुते स्तोक-बहु-बहुतरार्थवेत्तारो भाषकादयो विज्ञेया इति ॥ १४३०॥ ॥६१६॥ १ पुस्तं दृष्टाकारं दृष्टावयवं समस्तपर्यायम् । यथा, तथा सूत्रं भाषा विभाषणं वार्तिकं चैव ।। १४२८ ।। २ कुल्य वर्तिलिखितं वणों जिनं समस्तपर्यायम् । बधा, तथा सूत्रं भाषा विभाषणं कार्तिकं चरमम् ।। १४२५ ॥ ३ भाजने जाति-माने गुणांश्च रत्नानां जानाति श्रीगृहिकः । यथा, तथा श्रुतभाजने भाषकादयोऽर्थरवानाम् ।। १५३०॥ JanEducationa internatil For and Pre Only
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy