SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ बृहद विशेषा मपि तसा यथा हिम सति लाया चेष्टा, ततो ॥७७२॥ ननु कथं 'से' तस्याकर्मणो जीवस्यैतावद् दूरमितो गतिः प्रवर्तते ?, । कर्मनिवन्धना हि जीवानां सर्वापि चेष्टा, ततो विहायोगत्यादिकर्माभावेऽपि गतिचेष्टायामतिप्रसङ्गः पामोति' । अत्रोच्यते- 'कम्मलहुय त्ति' कर्मापगमे सति लाघवात् समयमेकं तद्गतिप्रवृत्तिरित्यर्थः, तथागतिपरिणामात्- कर्मक्षये सिद्धत्ववदपूर्वगतिपरिणामलाभादित्यर्थः, यथा हि समस्तकर्मक्षयादपूर्व सिद्धत्वपरिणामं जीवः समासा. दयति, तथा_गतिपरिणाममपीति भावः । आदिशब्दादपरमपि तद्गतिकारणं समयभणितमिदमवगन्तव्यम् , तद्यथा 'लाउ य एरंडफले अग्गी धूमो य इसु धणुविमुक्को । गइ पुव्वपओगेणं एवं सिद्धाण वि गई उ ॥ १॥ १८४४ ॥ अथान्यत् प्रर्यमाशय परिहरति "किं सक्किरियमरूवं मंडिय! भुवि चेयणं च किमरूवं ?।जह से विसेसधम्मो चेयन्नं तह मया किरिया ॥१८४५॥ आह- नन्वाकाश-कालादयोऽमूर्ता निष्क्रिया एव प्रसिद्धाः, तत् किं नाम त्वयाऽरूपममूर्त सद् वस्तु सक्रियं दृष्ट, येन मुक्तात्मनः सक्रियत्वमभ्युपगम्यते ?- ननु निष्क्रिय एव मुक्तात्मा पामोति, अमृतत्वात , आकाशवदिति भावः । अत्रोच्यते--- मण्डिक! त्वमप्येतत् कथय,- भुवि किमरूपं सद्वस्तु चेतन वीक्षितम् , येन मुक्तात्मा चेतनोऽभ्युपगम्यते ?- अमूर्तत्वादचेतन एवायं मामोति, आकाशवदिति । तस्माद् यथा 'से' तस्य जीवस्यारूपेभ्य आकाशादिभ्यस्तद्रूपत्वे समानेऽन्योऽपि चैतन्यलक्षणो विशेषधर्मः समस्ति, तथा क्रियापि मता,- सक्रियत्वमपि विषेषधर्मोऽस्तु, को विरोधः ? इति भावः ।। १८४५ ॥ यच्चोक्तम्- 'निष्क्रियो मुक्तात्मा, अमूर्तत्वात् तदनैकान्तिकमेव, प्रतिबन्धाभावादित्याह-। अथवा, मुक्ता-ऽमुक्तविशेषमपहाय सामान्येनात्मनः सक्रियत्वं साधयन्नाह--- __कत्ताइत्तणओ वा सक्किरिओऽयं मओ कुलालो व्व । देहप्फंदणओ वा पच्चक्खं जंतपुरिसो व्व ॥ १८४६ ॥ ____ अथवा, सक्रियोऽयमात्मा, कर्तृत्वात् , कुलालवत् । आदिशब्दाद् 'भोक्तृत्वात्' इत्यादि वाच्यम् । अथवा, सक्रिय आत्मा, प्रत्यक्षत एव देहपरिस्पन्ददर्शनात , यन्त्रपुरुषवदिति ।। १८४६ ॥ १ घ. अ. 'ति क'। २ अलाबु चैरण्डफलमग्निधूमश्चेषुर्धनुर्विमुक्तः । गतिः पूर्वप्रयोगेणवं सिद्धानामपि गतिस्तु ॥ १॥ ३ घ, ज, 'धूमे य' । ४ घ.ज. 'मुके ग'। ५ किं सक्रियमरूपं मण्डिक ! भुवि चेतनं च किमरूपम् ? । यथा तस्य विशेषधर्मश्चैतन्यं तथा मता क्रिया ॥ १८४५ ।। ६ कादित्वतो वा सक्रियोऽयं मतः कुलाल इव । देहस्पन्दनतो वा प्रत्यक्ष यन्त्रपुरुष इव ।। १८४६ ।। ||७७२।। Educ a tion For Personal and Private Use Only AMw iaty
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy