________________
विशेषा
७५९॥
ततः किम् ? इत्याह'छिन्नम्मि संसयम्मि जिणेण जरा-मरणविप्पमुक्केणं । सो समणो पव्वइओ पंचहि सह खंडियसएहिं ॥१८.१बहत्तिः। गाथा सव्याख्यानापि पूर्ववत् ।। इति द्वात्रिंशद्गाथार्थः ॥१८०१॥
॥ इति पञ्चमो गणधरवादः समाप्तः ॥ अथ षष्ठगणधरवक्तव्यतां विभणिषुराहते पव्वइए सोउं मंडिओ आगच्छइ जिणसगासं । वच्चामि ण वंदामी वंदित्ता पज्जुवासामि ॥ १८०२॥ व्याख्या पूर्ववत् , नवर मण्डिको नाम षष्ठो द्विजोपाध्यायः श्रीमज्जिनसकाशमागच्छतीति ॥ १८०२॥ ततः किम् ? इत्याहआभट्ठो य जिणेणं जाइ-जरा-मरणविप्पमुक्केणं । नामेण य गोत्तेण य सब्वण्णू सव्वदरिसी णं ॥ १८०३ ॥ व्याख्या पूर्ववदिति ॥ १८०३ ।।
नाम-गोत्राभ्यामाभाष्य ततः किमुक्तः ? इत्याहकि मन्ने बंध-मोक्खा संति न संति त्ति संसओ तुझं । वेयपयाण य अत्थं न याणसी तेसिमो अत्थो॥१८०४॥
मण्डिक ! त्वमित्थं मन्यसे-किं बन्ध-मोक्षौ स्तो नवा ? इति । अयं चानुचितस्तव संशयः, विरुद्धवेदपदश्रुतिनिबन्धनत्वात् , तथाहि-" स एप विगुणो विभुने बध्यते संसरति वा, न मुच्यते मोचयति वा, नवा एष बाह्यपभ्यन्तरं वा वेद" इत्यादीनि वेदपदानि तथा, "न ह वै सशरीरस्य प्रिया-ऽप्रिययोरपहतिरस्ति, अशरीरं वा वसन्तं प्रिया-ऽप्रिये न स्पृशतः" इत्यादीनि च ।
एतेषां चार्थ त्वं न जानासि, यतोऽयमेतदर्थस्तव चेतसि वर्तते, तद्यथा-स एषः- अधिकृतो जन्तुः, विगुणः- सत्त्व-रजस्-तमोगुण| रहितः, विभुः- सर्वगतः, न बध्यते- पुण्य-पापाभ्यां न युज्यत इत्यर्थः, संसरति वा 'न' इत्यनुवर्तते, न मुच्यते-न कर्मणा वियुज्यते,
||७५९॥ १ गाथा १६०४। २ तान् प्रव्रजितान् श्रुत्वा मण्डिक आगच्छति जिनसकाशम् । प्रजामि वन्दे वन्दित्वा पर्युपासे ॥ १८०२ ॥ ३ गाथा १६०९।
४ किं मन्यसे बन्ध-मोक्षी स्तोन स्त इति संशयस्तव । वेदपदानां चार्थ न जानासि तेषामयमर्थः ।। १८०४ ॥
Horroजामा
SERIOR
For Personal and Private Use Only