SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ मरा R विशेषा. बृहदत्तिः । ॥७५१॥ मालयसम्म का अहवा जउ च्चिय बीयाणुरूवजम्मं मयं तओ चेव । जीवं गिण्ह भवाओ भवंतरे चित्तपरिणामं ॥ १७७६ ।। जेण भवंकुरबीयं कम्मं चित्तं च तं जओऽभिहियं । हेउविचित्तत्तणओ भवंकुरविचित्तया तेणं ॥१७७७॥ जइ पडिवन्नं कम्मं हेउविचित्तत्तओ विचित्तं च।तो तप्फलं वि चित्तं पवज्ज संसारिणो सोम्म !॥१७७८॥ व्याख्या- अथवा, यत एव बीजानुरूपं कारणानुगुणं कार्याणां जन्म मतम् , तत एवेह भवाद् भवान्तरे जीवं गृहाण प्रतिपद्यस्व । कथंभूतम् ? जाति-कुल-बलै-श्वर्य-रूपादिविचित्रपरिणामम् । यदि नाम बीजानुरूपं जन्म, तथापि कथं भवान्तरे विचित्रता जीवानाम् ?, इत्याह-'जेण भवंकुरेत्यादि' येन यस्माद् नारक-तिर्यगादिरूपेण भवनं भवः स एवाकुर इवाङ्कुरस्तस्य बीजमिह कर्मैवावसे यम् , तच्च मिथ्यात्वा-ऽविरत्यादिहेतुवैचिच्याद् विचित्रं यस्माद् मयाभिहितम्, तस्मात् तज्जन्यस्य भवाङ्करस्यापि जात्यादिभेदेन विचित्रता । ततो यदि त्वया कर्म प्रतिपन्नम् , हेतुवैचित्र्याच यदि तद्वैचित्र्यमभ्युपगतम् , ततः संसारिणो जीवस्य तत्फलमपि नारक-तिर्यङ्-मनुष्या-ऽमररूपेण भवनरूपं सौम्य ! विचित्ररूपं प्रतिपद्यस्वेति ।। १७७६ ॥ १७७७ ।। १७७८ ॥ अत्र प्रमाणमुपरचयन्नाह चित्तं संसारित्तं विचित्तकम्मफलभावओ हेऊ। इह चित्तं चित्ताणं कम्माण फलं व लोगम्मि ॥१७७९॥ चित्र संसारिजीवानां नारकादिरूपेण संसारित्वमिति प्रतिज्ञा । विचित्रस्य कर्मणः फलरूपत्वादिति हेतुः । इह यद् विचित्रहेतुकं. तद् विचित्रमुपलभ्यते, यथेह विचित्राणां कृषि-वाणिज्यादिकर्मणां फलं लोक इति । तदेवं कर्मवैचिच्याद् भववैचित्र्ये प्रमाणमुक्तम् ॥१७७९॥ अथ कर्मणो वैचित्र्ये प्रमाणमाहचित्ता कम्मपरिणई पोग्गलपरिणामओजहा बज्झा । कम्माण चित्तया पुण तद्धे उविचित्तभावाओ॥१७८०॥ , अथवा यत एव बीजानुरूपजन्म मतं तत एव । जीवं गृहाण भवाद् भवान्तरे चित्रपरिणामम् ॥ १७७६ ॥ येन भवाकुरबीजं कर्म चित्रं च तद् यतोऽभिहितम् । हेतुविचित्रत्वतो भवाङ्करविचिन्नता तेन ॥ १७७७ ॥ यदि प्रतिपनं कर्म हेतुविचित्रत्वतो विचित्रं च । ततस्तत्फलमपि चित्रं प्रपद्यस्व संसारिणः सौम्य ! ॥ १७७८ ॥ २ घ. ज. 'नुगतं का'। ३ चित्र संसारित्वं विचित्रकर्मफलभावतो हेतोः । इह चित्रं चित्राणां कर्मणां फलमिव लोके ॥ १७७९ ॥ चित्रा कर्मपरिणतिः पुजलपरिणामतो यथा बाझा । कर्मणां चित्रता पुनस्तद्धेतुविचित्रभावात् ।। १७८०॥ ७५१॥ कामासाहाराबासकार JainEducatioria.Intematic For Personal and Private Use Only www.jainelbrary.ary
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy