SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ विशेषा. ||७५०॥ त्वमेवं मन्यसे- यो मनुष्यादिर्यादृश इहभवे स तादृशः परभवेऽपि । नन्वयमनुचितस्ते संशयः, यतोऽसौ विरुद्धवेदपदश्रुतिनिबन्धनो वर्तते । तानि चामूनि वेदपदानि- "पुरुषो वै पुरुषत्वमश्नुते, पशवः पशुत्वम्" इत्यादि, तथा, "शृगाले वै एष जायते यः सपुरीषो दह्यते" इत्यादि । एषां च वेदपदानाममुमर्थ मन्यसे त्वम्- 'पुरुषो मृतः सन् परभवे पुरुषत्वमेवाश्नुते प्रामोति, तथा, पशवो गवादयः पशुत्वमेवेत्यादि, अमूनि किल भवान्तरगतजन्तुसादृश्यप्रतिपादकानि; तथा, 'शृगालो वै" इत्यादीनि तु वैसदृश्यख्यापकानि' इति । अतस्तव संशयः । अयं चायुक्त एव, यतोऽमीषां वेदपदानां नायमर्थः, किन्तु वक्ष्यमाणलक्षण इति ।। १७७२ ॥ अत्र भाष्यम् कारणसरिसं कजं बीयरसेवङ्करो त्ति मण्णतो । इहभवसरिसं सव्वं जमवेसि परे वि तमजुत्तं ॥१७७३॥ सुधर्माण प्रति भगवानुवाच- 'इह कारणानुरूपमेव कार्यं भवति, यथा यवबीजानुरूपो यवाङ्करः, इहभवकारणं चान्यजन्म, ततस्तेनापीहभवसदृशेन भवितव्यम्' इत्येवं मन्यमानस्त्वं यदिहभवसदृशं सर्वं पुरुषादिकं परभवेऽप्यषि, तदयुक्तमेवेति ॥ १७७३ ।। कुतः ? इत्याह जाइ सरो सिंगाओ भूतणओ सासवाणुलित्ताओ । संजायइ गोलोमा-ऽविलोमसंजोगओ दुव्वा ॥१७७४॥ इति रुक्खायुवेदे जोणिविहाणे य विसरिसेहिंतो । दीसइ जम्हा जम्मं सुहम्म ! तो नायमगंतो ॥१७७५॥ ततः 'कारणानुरूपं कार्यम्' इति सुधर्मन् ! नायमेकान्तः, यतः शृङ्गादपि शरो जायते, तस्मादेव च सर्षपानुलिप्ताद् भूतृणकः शष्यसंघातो जायते; तथा, गोलोमा-विलोमाभ्यां दूर्वा प्रभवति, इत्येवं वृक्षायुर्वेद विलक्षणानेकद्रव्यसंयोगजन्मानो वनस्पतयो दृश्यन्ते । तथा, योनिविधाने च योनिमाभृते विसदृशानेकद्रव्यसंयोगयोनयः सर्प-सिंहादिप्राणिनो मणयो हेमादयश्च पदार्था नानारूपाः समुपलभ्यन्ते । अतः केयं कार्यस्य कारणानुरूपता? इति ।। १७७४ ॥ १७७५ ।। अथवा, यत एव कारणानुरूपं कार्यम् , अत एव भवान्तरे विचित्ररूपता जन्तूनाम् , इति दर्शयति , कारणसदृशं कार्य बीजस्येवाकुर इति मन्यमानः । इहभवसदृशं सर्वं यदवषि परस्मिन्नपि तदयुक्तम् ॥ १७७३ ।। २ जायते शरः भाद् भूतृणकः सर्पपानुलिप्तात् । संजायते गोलोमा-विलोमसंयोगतो दूर्वा ॥ १७७४ ॥ इति वृक्षायुर्वेद योनिविधाने च विसहशेभ्यः । दृश्यते यस्साजन्म सुधर्मन् ! ततो नायमेकान्तः ॥ १७७५ ॥ RE HTTERTATE ७५०॥ PICHAR For ons van
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy