SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ बृहदत्तिः । केन वोपलब्धा ? । भवत एवेह तत्र किल संशयः, स चेद् नास्ति, तर्हि कस्यान्यस्य ग्राम-नगरादिसवे विप्रतिपत्तिः ? इति भावः॥१७४७॥ विशेषा तदेवं युक्तिभिः शून्यतामपाकृत्य भगवान् व्यक्त शिक्षयन्नाह||७४३॥ पैच्चक्खेसु न जुत्तो तुह भूमि-जला-ऽनलेसु संदेहो । अनिला-ऽऽगासेसु भवे सोऽवि न जुत्तोऽणुमाणाओ॥१७४८॥ तस्माद् भूमि-जल-वद्विषु प्रत्यक्षेषु तव सौम्य ! संशयो न युक्तः, यथा स्वस्वरूपे । तथा, अनिलोऽपि प्रत्यक्ष एव, गुणप्रत्यक्षत्वात् , घटवत् , ततस्तत्रापि न संशयो युक्तः। भवतु वा, अनिला-55काशयोरप्रत्यक्षत्वेन संशयः, तथाऽप्यसौ न युक्तः, अनुमानसिद्धत्वात् तयोरिति ॥ १७४८ ॥ तत्रानिलविषयं तावदनुमानमाह-- __ अत्थि अदिस्सापाइयफरिसणाईणं गुणी गुणत्तणओ । रुवस्स घडो व्व गुणी जो तसिं सोऽनिलो नाम ॥१७४९॥5 य एतेऽदृश्येन केनाप्यापादिता जनिताः स्पर्शादयस्ते विद्यमानगुणिनः, गुणत्वात् , आदिशब्दाच्छब्द-स्वास्थ्य-कम्पा गृह्यन्ते, एतेऽपि हि वायुप्रभवाद् वायुगुणा एव, इह ये गुणास्ते विद्यमानगुणिनो दृष्टाः, यथा घट-रूपादयः, यश्चैषां स्पर्श-शब्द-स्वास्थ्यकम्पानां गुणी स वायुः, तस्मादस्त्यसाविति ।। १७४९ ।। __ आकाशसाधकमनुमानमाह अत्थि वसुहाइभाणं तोयस्स घडो व्व मुत्तिमत्ताओ। जं भूयाणं भाणं तं वोमं वत्त ! सुव्वत्तं ॥ १७५० ॥ अस्ति वसुधा-जला-ऽनल-वायूनां भाजनमाधारः, मूर्तिमत्त्वात् , तोयस्य घटवत् . यच्च तेषां भाजनं, तदायुष्मन् व्यक्त ! सुव्यक्तं व्योमेति । यदि च साध्यैकदेशतां दृष्टान्तस्य कश्चित् प्रेरयति, तदेत्थं प्रयोगः- विद्यमानभाजना पृथिवी, मूर्तत्वात् , तोयवत् । ES तथा, आपः, तेजोवत् ; तेजश्च, वायुवत् ; वायुश्च, पृथिवीवदिति ॥ १७५० ॥ तदेवं पञ्चापि भूतानि प्रसाध्योपसंहरबाह प्रत्यक्षेषु न युक्तस्तव भूमि-जला-ऽनलेषु संदेहः । अनिला-ऽऽकाशयोर्भवेत् सोऽपि न युक्तोऽनुमानात् ॥ १७४८ ॥ २ अस्त्याश्यापादितस्पर्शनादीनां गुणी गुणत्वतः । रूपस्य घट इव गुणी यस्तेषां सोऽनिलो नाम ॥ १७४९ ॥ ३ अस्ति वसुधाविभाजनं तोषस्य घट इव मूर्तिमत्त्वात् । यद् भूतानां भाजनं तद् व्योम व्यक्त ! सुव्यक्तम् ।। १७५०॥ ||७४३॥ Jan Education interna For Personal and Private Use Only BHwww.jaineltrary.org
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy