SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ बृहदत्तिः । बार यच्च घट-सत्चयोरेकत्वविकल्पेऽभ्यधायि- 'यो घटः स एवास्तीति घटमात्रेऽस्तित्वस्य प्रवेशाद् घट एवास्ति, यदिवा, प्रतिविशेषा. पक्षाभावात् सोऽपि नास्ति' इति, तत्राह॥७३॥ धेडसत्ता घडधम्मो तत्तोऽणण्णो पडाइओ भिण्णो । अत्थि त्ति तेण भणिए को घड एवेति नियमोऽयं? ॥१७२२॥ घटास्तित्वलक्षणा घटसत्ता घटस्य धर्मः, स च ततो घटादनन्योऽभिन्नः, पटादिभ्यस्तु सर्वेभ्योऽपि भिन्नः । तेन ततो 'घटोऽस्ति' 8 इति भणिते 'घट एव' इति 'घट एवास्ति' इति कोऽयं नियमः ?-निजनिजसत्तायाः पटादिष्वपि भावात् तेऽपि सन्त्येवेति भावः ॥१७२२॥ तथा, अस्मिन्नेव घटा-ऽस्तित्वयोरेकत्वविकल्पे यदुक्तम्- 'यो योऽस्ति स स घट इति सर्वस्य घटत्वप्रसङ्गः, घटस्य वा सर्ववस्त्वात्मकत्वम्' इति । तदपि सर्व 'घटसत्ता घटधर्मः' इत्यादिनैव परिहृतम् , अत एवाह जंवा जदत्थितं तं घडो त्ति सव्वघडयापसंगो को। भणिए घडोत्थि व कहं सव्वत्थित्तावरोहो त्ति ? ॥१७२३॥ यद् वा मोक्तम्- 'यद् यदस्ति तत्तत् सर्व घटः' इति, तत्र कोऽयं सर्वघटतामसङ्गः । तथा, 'यो घटः स एवास्ति' इत्यप्युक्ते | कथं सर्वास्तित्वावरोध:- कथं घटस्य सर्वात्मकत्वम् ? इत्यर्थः । यदा हि घटसत्ता घट एवास्ति नान्यत्र, तदा 'यत्र यत्र घटास्तित्वं तत्र तत्र घटः' इति न कश्चित् सर्वेषां घटताप्रसङ्गः, तथा, 'घटसत्त्वेन घट एवास्ति' इत्येतस्मिन्नप्युक्ते न किञ्चिद् घटस्य सर्वात्मकत्वं प्रतीयत इति भावः ॥ १७२३ ॥ तदेवं प्रस्तुतं परपक्षमपाकृत्य स्वपक्षस्य भावार्थमाह-- अत्थि त्ति तेण भणिए घडोऽघडो वा घडो उ अत्थेव । चूओऽचूओ व दुमो चूओ उ जहा दुमो नियमा॥१७२४॥ येन कारणेन घटसत्ता घटधर्मत्वाद् घट एवास्ति पटादिभ्यस्तु भिन्ना, तेन तस्मात् 'अस्ति' इत्युक्ते घटः, अघटो वा-पटादिर्गम्यते, निजनिजसत्वस्य सर्वेषु पटादिष्वपि भावात् । 'घडो उ अत्थेव त्ति' घट इति तु पोक्तेऽस्त्येवेति गम्यते, निजसत्त्वस्य निय , घटसत्ता घटधर्मस्ततोऽनन्यः पटादितो भिन्नः । अस्तीति तेन भणिते को घट एवेति नियमोऽयम् ? ॥ १७२२ ॥ २ यद्वा बदस्ति तत्तद् घट इति सर्वघटताप्रसङ्गः कः । भणिते घटोऽस्ति वा कथं सर्वास्तित्वावरोध इति । ॥ १७२५ ॥ । मस्तीति तेन भणिते घटोऽघटो वा घटस्त्वस्त्येव । चूतोऽचूतो वा हुमश्चूतस्तु यथा हुमो नियमात् ॥ १.२५ ॥ ॥७३४॥
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy