SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ विशेषा. ॥७२२॥ ENTERTATRIERRIAGEमस्त भूयाइसंसयाओ जीवाइसु का कह त्ति ते बुद्धी । तं सव्वसुण्णसंकी मन्नसि मायोवमं लोयं ॥१६९१॥ आयुष्मन् व्यक्त ! भूतेषु भवतः संदेहः, यतः स्वमोपमानि मायोपमानि चैतानि भवेयुरिति त्वं मन्यसे । यथा हि स्वमे किल कश्चिद् निःस्खोऽपि निजगृहाङ्गणे गजघटा-तुरगनिवह मणि-कनकराश्यादिकमभूतमपि पश्यति, मायायां चेन्द्रजालविलसितरूपायामविद्यमानमपि कनक-मणि-मौक्तिक-रजतभाजना-ऽऽराम-पुष्प-फलादिकं दृश्यते, तथैतान्यपि भूतान्येवंविधान्येवेति मन्यसे, यद् यस्माद् विचार्यमाणान्येतानि सर्वथैव न काश्चिद् युक्ति भजन्ते सहन्ते । भूतेषु च संशये जीव-पुण्य-पापादिषु किल का वार्ता, भूतविकाराधिष्ठानत्वात् तेषाम् ?, इति तव बुद्धिः । तस्मात् सर्वस्यापि भूत-जीवादिवस्तुनस्त्वदभिप्रायेणाभावात् सर्वशून्यताशङ्की त्वं निरवशेषमपि लोकं मायोपमं स्वप्ने-न्द्रजालतुल्यं मन्यस इति ॥ १६९० ॥ १६९१ ॥ युक्ति चात्र व्यक्तचेतोगतां भगवान् व्यक्तीकुर्वजाह-- जह किर न सओ परओ नोभयओ नावि अन्नओ सिद्धी । भावाणमवेक्खाओ वियत्त! जह दीह-हस्साणं॥१६९२॥ व्यक्त ! भवतोऽयमभिप्रायः- यथा किल न स्वतः, न परतः, न चोभयतः, नाप्यन्यतो भावानां सिद्धिः संभाव्यते । कुतः ? इत्याह- अपेक्षात:- कार्यकारणादिभावस्यापेक्षिकत्वादित्यर्थः, इस्व-दीर्घव्यपदेशवत् । तथाहि- यत् किमपि भावजातमस्ति तेन सर्वेणापि कार्येण वा भवितव्यम् , कारणेन वा । तत्र कार्य कारणेन क्रियत इति कारणायत्त एव तस्य कार्यत्वव्यपदेशः, न तु कार्यस्य कार्यत्वं स्वतः सिद्धं किमप्यस्ति । एवं कारणमपि कार्य करोतीति कार्यायत्त एव तस्य कारणत्वव्यपदेशः, न तु तस्य कारणत्वं | स्वतः सिद्ध किश्चिदस्ति । तदेवं कार्यादिभावः स्वतो न सिध्यति । यच्च स्वतो न सिद्धं तस्य परतोऽपि सिद्धिर्नास्ति, यथा खरविषाणस्य । ततश्च न स्वतः कार्यादिभावः, नापि परतः। स्व-परोभयतस्तर्हि तस्य सिद्धिरिति चेत् । तदयुक्तम् , व्यस्तादुभयतस्तत्सिद्धेरभावात् तत्समुदायेऽपि तदयोगात् । न हि सिकताकणेषु प्रत्येकमसत् तैलं तत्समुदाये प्रादुर्भवति । अपिच, उभयतः सिद्धिपक्ष इतरेतराश्रयदोषः प्रामोति । यावद्धि कार्य न सिध्यति न तावत्कारणसिद्धिरस्ति, यावच्च कारणं न सिध्यति न तावत् कार्य सिद्धिमासादयति । अत इतरेतराश्रयदोषः। तस्माद् नोभयतोऽपि कार्यादिभावसिद्धिः । नाप्यन्यतः , भूतादिसंशयात् जीवादिषु का कथेति ते बुद्धिः । त्वं सर्वशून्यशङ्की मन्यसे मायोपमं लोकम् ॥ १६९१ ॥ २ यथा किल न स्वतः परतो नोभयतो नाप्यन्यतः सिद्धिः । भावानामपेक्षातो व्यक्त ! यथा दीर्घ इस्वयोः ॥ १६९२ ॥ ७२२॥ in Education Internation Forson and Private Use Only 1. www. brary.org
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy